पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

स्पृशन्त्यकं प्रेमाङ्कितविरचितं कुङ्कुममयं
प्रिये विष्णोः पार्ष्णिः कनकनलिनीकन्द इव ते ॥४१॥

मदग्रे माध्वीकब्रजमदरबः किं पिकवधू.
कलः किं बल्लक्याः कणितमपि किं पङ्कजदृशाम् ।
क्वणन्त्येवं देवि ध्वनयितुमिमाः सर्वनमतां
शरण्ये किङ्किण्यस्तव चरणयोः किंकिमिति किम् ॥ १२ ॥

त्रयीचूडाक्रीडत्रिदशतटिनीस्वर्णनलिनी-
सभोत्तंसो हंसः स्पृशति न शुचिं त्वत्पदगतिम् ।
मदान्धोऽयं पुष्पंधयनिचयसंबन्धमलिनः
स्पृशेदम्बे स्तम्बेरमकुलमणिस्तां तव कथम् ।। ४३ ।।

बहिर्द्वारि द्वैमातुरसुरपतिप्रख्यमखभु-
क्कदम्बे संबद्धाञ्जलिवलितमौलि स्थितवति ।
चकोरीभूयासौ किमवनिकिशोरीचरणयो-
नखेन्दूनामंशून्रसयतु वसन्दूरमजिरात् ॥ ४४ ॥

महःसिन्धू पङ्केरुहकुमुदबन्धू त्रिभुवन-
प्रदीपौ यद्दीप्तौ भवत इव खद्योतपृथुकौ ।
अशेषस्थानेषु ध्रुवसुखविशेषं विदधती
विचित्रोर्वीपुत्रीपदरुहततिर्मङ्गलमयी ।। ४५ ॥

सुधाफेनच्छायाखचितसिचयेन प्रियसखी-
शतैर्या पर्यङ्कान्तिकमुपसृता केसरधियम् ।
स्पृशन्ती स्मेरं ते वदनमवलोक्यानमति सा
पदे रेखाराजी तव जयति राजीवनयने ॥ ४६ ॥

१. विष्णोरई स्पृशन्तीति पाणिविशेषणम्. २. प्रेमाङ्कितानि प्रेमलिखितचित्ररू- पाणि विरचितानि यस्मिन्नके. ३. केसरव्वव्याप्तम्. ४, माध्वीका अमरा:. ५. किं किमिति किङ्किणीशब्दानुकरणम्. ६. त्रयी वेदः शंभुरूपस्तचूडायाम्. ७. परोक्षतामा- पन्नो मन्जीवः, ८. भवतीति शेषः, ९. उपनीता. महतां पादन्यासाय पादस्थाने उत्तम- जातीयबस्नं निदधति तद्भक्तोः. १०. प्रणामसदृशीमधोगति भजते.