पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अकाण्डखण्डितोच्चण्डदर्पज्वरभरो नृपः ।
कृपणः प्राणरक्षायै तमेव शरणं ययौ ॥ ४१ ॥

वारितास्त्रस्ततस्तेन भग्नमानमनोरथः ।
लज्जाविकुण्ठकण्ठः खां राजधानी ययौ नृपः ।। ४२ ।।

इति मानस्य महतामपि घोराशनिर्मदः ।
लोहस्य स्वमलेनेव क्षयो दण तेजसः ॥ ४३ ॥

तस्मात्सदा मानधनेन पुंसा दर्पः प्रयत्नेन निवारणीयः ।
दर्पोग्रवक्त्रस्य सुहृज्जनोऽपि सर्वात्मना तीव्रनिपातसज्जः ॥ ४४ ॥

अदर्पशौर्यस्पृहणीयसत्त्वा गोविप्ररक्षाक्षपितस्वदेहाः ।
प्रयान्ति वीराः सुकृतामृतार्द्रैर्यशःशरीरैजरामरत्वम् ।। ४५ ॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने शौर्यविचारः पञ्चमः ।

षष्ठो विचारः।

जगत्येको भद्रद्विरद इव दानार्द्रसरणि-
र्यशस्वी निःस्वानामहमभिमताशाफलतरुः ।
इति त्यागोदग्रं वहति किल दर्प मनसि य-
स्तदुद्भूतं सर्वं सुकृतमपहाय ब्रजति सः ॥ १ ॥

खर्गादिसंभोगफलाभिलाषात्पात्राय पूजां प्रतिपद्यते यः ।
धर्मार्थपण्यक्रयविक्रयोऽसौ कस्तेन दानप्रभवोऽभिमानः ॥ २ ॥

यद्विद्यादिगुणोत्कर्षविशेषपरितोषितैः ।
दीयते प्रीतिधनयोः स पण्यक्रयविक्रयः ॥ ३ ॥

लोकप्रसिद्धिसिद्ध्यै यः प्रयच्छति गुणस्तवैः ।
करोति वित्तयशसोः स सदा क्रयविक्रयम् ॥ ४ ॥

अवमानहतं यच्च दत्तमश्रद्धया धनम् ।
ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥ ५ ॥

१. 'लोकस्य' क.२. 'धीराः' ख.३. अभिमतानां ख. ४. 'पूर्ण प्रतिपाद्यते यत् ख.