पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
काव्यमाला ।


सारं गलं यम[१] रविन्दविलोचनाना-
 मालोक्य चेतसि मुदं कलयन्ति मूढाः
हा[२] निश्चितं रचितमुक्तिपुरप्रवेश-
 व्यासेधमगैलममुं न बिचारयन्ति ॥ १५ ॥

 मूडा मूर्खा नरा अरविन्दविलोचनानां कमलनयनानां स्वीणां ये सारं श्रेष्ठं बगलं निगरणं विलोक्य । चेतसि मुदं हर्ष कलयन्ति प्रामुवन्ति । हा इति वेदे । निश्चितं नियमेन अमुं. गालं आलं न विचारयन्ति । कथंभूत अर्गलम् । रचितमुक्तिधुरप्रवेशव्यास रचितो विहितो मुक्तिनगरप्रवेशस्य व्यासे धो निषेधो येन स तं रचितमुक्तिपुरप्रवेशब्यासेधम् । गलं अर्गलं वित्यम् । सारं अस अशब्देन सह वर्तते यः स सारस्तं सारम् । असहितो गल: ओलः स्यादित्यर्थः ॥

[३] लं प्राप्य स्पर्श कुचकलशयोः पङ्कजशा
 परां प्रीति प्रातः कलयसि सुधामन्म इव किम्
अवस्कन्दं धर्मक्षितिपकटके दातुमनसा
 प्रयुक्त जानीयाः कलुष[४]वरटेन म्यशमिमम् ॥ १६ ॥

 पजशां कमलनयनाला स्त्रीणां कुचकलशयोः रतनयोः अलं अन्य स्पर्श प्राप्य है भ्रातः, कि परामुत्कृष्ट प्रीति कलयसि प्रासोषिक इवः । सुधामन्न इव अमृते कृतमजन इब । इमं स्पर्श कलुषवरटेन कलुषं पार्थ तदेव बरटो मिल्लस्टेन अयुक्त प्रेरितं स्पर्श हेरिक त्वं जानीयाः । कथंभूतेन कलुषवरटेन धर्मक्षितिपकटके धर्म एवं क्षितिपो राजा तस्य कटके सैन्ये अबस्कन्द प्रहरणं दातुमनसा ग्रहरणं कर्तुमनसेत्यर्थः । स्पर्श स्पर्श कथ- मिति । अलं रलयोश्चकत्वस्मरणात् अरं नास्ति गरेको यत्र के अरम् । रेफ- रहितस्पर्श स्पर्श स्थादित्यर्थः ॥


  1. 'यदरविन्द' इति मूलपुस्तकपाठ:
  2. "तन्निश्चित' इति भूलपुस्तक पाठः
  3. 'अरे इति मूलपुस्तकपाठः
  4. 'चरटेन इति मूलघुत्तकपाठः