पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
कलिविडम्बनम्


यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि ।
तथा धर्म चरेत्सर्वं न पृथा धर्ममाचरेत् ॥ ८९ ॥
सदा ज[१] पपटो हस्ते मध्ये मध्येऽक्षिमीलनम् ।
सर्व ब्रह्मति बादश्च सद्यः प्रत्ययहेतवः ॥ ९० ॥
आ मध्याह नदीबास समाजे देवतार्चनम् ।
सततं शुचिवेषश्चेत्येतद्दम्भस्य जीवितम् ॥ ९१ ॥
ताबद्दीघ नित्यकर्म यावत्स्यादृष्टमेलनम् ।
तावत्संक्षिष्यते सर्व यावष्टा न विद्यते ॥ ९२ ॥
आनन्दबाष्परोमाञ्चौ यस्य खेच्छावशंबदौ ।
किं तस्य साधनैरन्यैः किराः सर्वपार्थिवाः ॥ ९३ ॥
दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् ।
दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ॥ ९४ ॥
अदानमीपदानं च किंचित्कोपाय दुर्धियाम् ।
संपूर्णदानं प्रकृतिविरामो वैरकारणम् ॥ ९५ ॥
ज्यायानसंस्तवो दुष्टैरीाय संस्तवः कि[२] ल ।
अपत्यसंबन्धविधिस्त्वनायैव केवलम् ॥ ९६ ॥
ज्ञातेय ज्ञानहीनत्वं पिशुनत्वं दरिद्रता ।
मिलन्ति यदि चत्वारि तदिशेऽपि नमो नमः ॥ ९७ ॥
परच्छिद्रेषु हृदयं परवार्तासु च श्रवः ।
परम[३]र्मणि वाचं च खलानामसूजद्विधिः ॥ ९८ ॥
विषेण पुच्छलनेन वृश्चिकः प्राणिनामिव ।
कलिना दशमांशेन सर्वः कालोऽपि दारुणः ॥ ९९ ॥


  1. 'जपत्रम्घस्ते च' इति पाठः.
  2. पुनः इति पाठः.
  3. "मर्मसु इति पाठः