पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
चतुर्वर्गसंग्रहः ।

देवस्य निजगञ्जयाय पटहे. दत्ते मृगाक्षीगुरो-
 रित्युत्साहसहे हिताय विहिता जाने जनन्याशिषः ॥२५॥

इति कामप्रशंसा नाम तृतीयः परिच्छेदः ।


चतुर्थः परिच्छेदः ।

भोगाभोगविलोपकोपकलहैरस्तोकशोकाकुलं
 कामं काममकामधामसमये योगं वियोगानुगम् ।
रोगोद्गारविकारपकविषमं निर्मूल्य नेत्रव्यथाः
 सेकं भोक्षफलस्य संशयतरोरेक विवेकं नुमः ॥ १ ॥
उद्याने मधुचन्द्रिका शशिमुखीगीतं सुहृत्सत्कथा
 कस्येद न सुखाधिक सुखसखीं प्रीति परां वर्षति
कि त्वेतत्खलसङ्गसर्परंसनामांतङ्गकर्णाञ्चल-
 प्रौढापाङ्गपतङ्गपक्षगणिकानागेन्द्रजालोपमम् ॥ २॥
बाल्यं दुःसहमोहसंहतिहतं. रागोल्बणं यौवनं
 वृद्धत्वं सकलोपभोगकलनावैकल्यशल्याकुलम्
वैराग्येण विना विनष्टविमलालोकं सशोकं सदा
 संसारे सरता पुनःपुनरहो यातं वृथा जीवितम् ॥ ३ ॥
दृष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यम् ।
सापि गता सोऽपि गतस्तदपि गतं स्वप्नमायेयम् ॥ ४॥
पुनःपुनर्जन्मसहस्रहेतुर्मलीमसः स्नेहसमोऽस्ति नान्यः ।
पुंसः प्रदीपस्य च यः करोति सेवोन्मुखत्वं गृहसंविभागे ॥ ५ ॥
आक्रान्तं पिशुनैर्नरेन्द्रभवनं विद्यागृह मत्सरै-
 रायसिर्द्रविणं कुलं कुतनयैर्नानावियोगैः सुखम्