पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
काव्यमाला

साथै दारैर्हसितवदनैः क्रीडनासक्तचित्ता-
 शुण्डादण्डैः कलितगिरिभिर्भूरजः खोच्चपृष्ठौ ।
त्वं नागेन्द्रान्किरत उचित्तान्खस्य सङ्गेन कुर्व-
 न्यायाः प्रायो भवति महतां संगतेः पापहानिः ॥ ५ ॥
खाङ्गामोदप्रसरविजिताशेषपुष्पद्रुमाणां
 नानाभूषद्युतिचयहतप्रान्तनागीमणीनाम्
वर्नारीणां सुरतमभितः कुर्वतीनां खभर्ना
 स्वेदाम्भस्त्वं वनभुवि हरन्सौख्यहेतुः प्रभूयाः ॥ ६ ॥
मिल्लयाः शीर्षे अमरसदृशे स्थापितां स्वस्य पत्या
 तीरे नद्याः पवन रमता पुष्पमाला कुटानाम्
तां निर्गन्धां बहुसमयतः संप्रजानन्द्वितीयं
 दूरं नीत्वा नवसुसमरं स्थापयन्याहि वृक्षान् ॥ ७ ॥
वेगाद्याताः पथि तब परार्थान्विधातुः प्रकृत्या
 ये संरोधं प्रतततनवः कुर्वते गण्डशैलाः
तास्त्वं सर्वानमिनबबलैः पातयेः स्तब्धवृत्ती-
 न्केषां स्थानं भवति पुरतः स्थायिनां सद्वलानाम् ॥ ८ ॥
संतापेऽसिन्प्रबलतरणे: संज्वलद्वह्निकल्पे
 छायाक्षेत्रं तव सुदिशतो वार्मुचो नैव नाशः ।
चेतत्कारी निजबलवशात्तर्हि ते ताप उच्चै-
 र्वीर्य तस्माच्चतुरमतिना नैव सर्वत्र योज्यम् ॥ ९ ॥
व्यादायास्यं कथमपि पुरो भक्षितुं त्वां स्वपन्त्यो
 निर्वद्भालाहललवगणा दीर्घपृष्ठा गरिष्ठाः ।
तांस्त्वं हन्तुं निजसखमलं वह्निमग्रे प्रकुर्या-
 स्तेषां भीतिर्न भवति यतो मेदजेया द्विषन्तः ।। १० ॥
मार्गे श्रान्तः कथमपि तदा वाहनं चातिशोभं
 सारङ्गं त्वं ऋमितगगनं शृङ्गभिन्नाम्बुवाहम् ।