पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् ।

जलसूत्राणि । स्वरैः षड्जादिसप्तभिर्वितते विस्तीर्णे संगीते कुशलाः । नाटकानां भिदा दशबिधत्वम् । अभिधानं नामलिङ्गानुशासनम् । भरतसूत्रं रसशास्त्रम् । सष्टमन्यत् ॥

धनुर्वेदाभिज्ञाः सकलमनुशास्त्रोक्तविविध-
प्रकारैर्विष्ण्वोशद्विपवदनसूर्याद्रिपभुवाम् ।
उपास्ति जानन्तः कविगुरुसमा बुद्धिविभवै-
रये नानादेश्याः क्रतुंसदसि दृष्टा द्विजवराः ॥ ६५ ।

धनुवेर्देति । मनुशास्त्र मन्त्रशास्त्रम् । हरौ मध्यगते शंकरेभास्येनागसुता इति विष्णुमुख्यत्वेनात्रोक्तं विष्ण्वीशेति । नानादेशेभ्य आगता नानादेश्याः अथ निर्गुणब्रह्मवरूपं विशेषणद्वारा कथयंस्तच्छास्त्रविषयमाह---

निराकं नित्यं गुणरहितमद्वैतममल-
प्रकाशं स्वानन्दानुभवसहितं नाशरहितम् ।
परं ब्रह्म स्वान्ते सततमुपशान्ते कलयतः
समाधिस्थान्ब्रह्मात्मजशुकमुखानेक्षिषमहम् ॥ ६६ ॥

निराकारमिति । 'अपाणिपादो जबनो प्रहीता 'अविनाशी वारेयमात्मा', मेवाद्वितीयम्' इत्यादिश्रुतिप्रतिपाद्यं ब्रह्म ध्यायन्तः ब्रह्मात्मजाः सनकायाः । स्फुर्द्बर्होत्तंसं श्रुतमुरलिकानादविवश-- स्मराक्रान्तस्वान्तव्रजयुवतिनेन्नान्तकलितम् । त्रयीमृग्यं ध्यानात्परिकलयतो मक्तिसुभगा- न्कृतार्थाञ्शाण्डिल्यप्रभृतिमुनिवर्नियानकलयम् ॥ ६७ ॥ स्फुरदिति । श्रुतो यो मुरलिकानादस्तेन विवशाः स्मराकान्तस्वान्ता या व्रजयुवतयस्तासां नेत्रान्तेन कलितम् ।

स्रवद्गण्डाभोगैर्मधुकरकलध्वानसुभगैः
समन्तादाकीर्णं गिरिवरनिभोपायनगजैः ।
सदश्वैः काम्बोजैर्जवजितसमीरैर्बहुविधै-
स्तथा नानादेश्यनिचितमभवत्पाण्डवसदः ॥ ६८ ॥..

स्रवदिति । निचितं व्याप्तम् ॥ ययोद दध्यन्नाज्यं विविधरसभक्ष्यं बहुविधं तथा लेह्यं पेयं द्विजसुहितकृच्चोष्यमपि च ।