पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवर्णपात्रेण करस्थितेन सुवृत्तमुक्ताफलपूरितेन । नित्यान्वितं विप्रवरार्पितेन सोही यशश्चन्द्रमसं विभाति ॥ ३०॥ संजीवनी च---- गन्धर्वकन्या भुवि चित्रलेखा लोकोपकाराय कृतावतारा । संजीवनीमूर्तिमिषादशेषसौन्दर्यचातुर्यनिवासभूमिः ॥ ३१ ॥ विराजते सर्वगुणानुपेता संजीवनी कल्पलतेव भूमौ । कदापि यं पश्यति दूरतोऽपि तस्यापरिश्लिप्यति हेमवृष्टिः ॥ ३२॥ अधीतवेदस्तु सुदर्शनोऽसौ बाल्ये धनुर्वेदपरस्ततोऽभूत् । महाबलः पञ्चशराभिरामो दिने दिने यौवनमाततान ॥ ३३ ॥ गान्धर्वविद्यासु महाप्रवीणो वीणामृदङ्गादिषु तालदक्षः । तथापि नित्यं नृपतिर्गुणिभ्यो ददाति भूरि द्रविणं महेच्छः॥३४॥ मल्लैरनेकैः कृतमुष्टियुद्धप्रहारसंहारविचेष्टितैश्च । खङ्गाहारोत्पतनप्रकारं गुरोः सकाशादधिगम्य सद्यः ।। ३५ ।। शरैरनेकैनिजवैरिवंशं विपाट्यासास युवा सहासम् । ग्रन्थिप्पहारैः सकलं निरीक्ष्य लक्षीकृतं चारुविशालवक्षाः ॥३६॥ वीणारसं केवलमेष एव जानाति विख्यातविलासहासः । ॥ ३७॥ यत्सभायां वाराङ्गनाः- संगीतविद्यानिपुणाः सदैव नृत्यन्ति गावन्ति सुवर्णवर्णाः । वाराङ्गनाश्चन्दनकुङ्कुमाढ्याः सुभाषितं कामकलाप्रवीणाः ॥ ३८॥ प्रफुल्लपङ्केरुहपत्रनेत्रा मृदङ्गवाद्यादिभिरभ्युपेताः । यदक्षिपातेन मनो मुनीनां सद्यो नवं चञ्चलतामुपैति ।। ३९ ॥