पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आनन्दमन्दिरस्तोत्रम् । कुन्देन्दुसुन्दरमुखी करवृन्दसान्द्र- निस्त-द्र्चन्द्रचयचन्दनचर्चिताङ्गीम् । स्वच्छन्दनन्दनवनीसुममञ्जुमाला- मन्देन्दिरामिह नुमो नगनन्दिनीं ताम् ।। ६३ ।। ये नाम नाम निगदन्ति नगेन्द्रकन्ये मन्ये भवन्ति भुवनेषु भवानि धन्याः । नन्दत्कवीन्द्रविताकलनैरमन्द- भानन्दयामि भवतीं न कुतः कृपार्हः ॥ ६४ ॥ शोणाम्बरारुणमणिप्रविकीर्णवर्ण- श्रेणीवितीर्णकिरणा शरणाशरण्या । वीणागुणानणुगणकणपाणिपूर्णा- पर्णा सुवर्णकरणा शरणाय मे स्यात् ।। ६५॥ पीयूषपूरपरिपूरितहेमकुम्भ- धाराभिषेकसुषमागरिमाभिरामा । रामा शिरोमहितमण्डनदीप्तिवामा- कामारिवामवदनास्तु वितीर्णकामा ।। ६६ ।। ऐन्द्री दिगङ्गणविजृम्भितमण्डितांशु- मार्तण्डमण्डलमयूखरमाभिरामा । स्थादृद्धिसिद्धिकरचश्चलचामरौधै- रान्दोलिता नगसुता महिता मुदे नः ॥ १७ ॥ वातालिलोललहरीकुललाल्यमान- जम्बालजालविलसन्नलिनाच्छनेत्राम् । चित्राम्बरां जनविचित्रचारित्रचित्रां वन्दे पवित्रचरितां गुरुगोत्रपुत्रीम् ।। ६८