पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिष्मण । { & $ थोतिःशास्त्रे तु सैद्धान्तशरोभागं तिथिरेवं प्रदशैता--

  • अकझिनेस्तः शच ५धर६४१ शशी ।

तान्द्रझनर्दस्तु शेख इदशभिस्तथिःऽ--इते । भर्मर्थः। सूर्यमण्डछस्य अधः प्रदेशधर्ती नगामी चन्द्रः, अन्दाद् ऊर्धेप्रदेशंघसीं मन्गभी भूथ्यैः : तथा खतितद्धि पेशेषषशत् देशै चन्द्रमण्डलमन्यूनमनातैरितं सूर्यमण्ड्य् पञ्चभागे ब्यबंस्थितं मh ! इद्, 'थैश्मिभिः शुकस्येनमें भूतयश्चन्द्रमण्डलमीषदति न दृश्यते । उपरितने दिने शीघ्रगत्य विनैःसृतः शशी नाच याते ! त्रिंशदंशोपेतशोः दन केशैः खरैर्हष्य गच्छा । तदा, चन्द्रस्य पञ्चदशभु अभी गषभागं दर्शनयोग्यो भधात 1 संऽ६ मशः प्रथमझरेर्यभिधी ते । तरफल-नि(ते-भरभितः क्रुः मतंगसमथर्भवति । इउँ हैतथादितश्चिान्तव्यम् , -इतिं ३ सताद्विष्टुधर्मेची वैषथ्समभिहितम्, चन्द्रार्कवस्था कालस्य पश्चिच्छे ये भभेत् । तदा तयोः प्रवक्ष्यामि गतिमाश्रित्य मणग्रन् । भणेल तेण ज्ञेया द्वादश रात्रयः । त्रिंशांशश्च तथा राशेर्भाव इयभिधीयते ।। आदैिवद्विप्रहृष्टभादश * यद् / { चन्द्रमाः स्यात्तझा राम, तिथिंश्यिभिधीयते --इति । सेयं द्वादशभिर्भागैः सूत्रैकुलङ्गितवती प्रथम चन्द्रकलः शुद्धे -भ-रेखाऽऽकारा शैल्वमीषद्धाति । उत्तरोत्चरदिनेषु झण्डैमण्डलविंप्रकर्ष-वारम्यानुसारेण मौल्यमुपचीयते । अने यैव रत्न रूनिर्भततश्चैन मेकवसुपचीयते । तदेब्रुञ्जी सिद्धान्तशिरोमणं, ~ ५। ॐ त्रिंशीगेहे की --६ वे • पुस्तोत्रे शिशोपेत:,‘rि ९ मुत $ piछः । में गं लक्ष्यं,--भनि द्० वे० उपन्योः प्र। ।