पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१तेमकरण । { ७ } अथ सृतीयं झलिथप्रश्णश्च है। -- > x•x---

v& ८ थियो लिीयते तत्र प्रतिषेधअकरा । , लिथिक्स्तनोतेर्धातोर्निध्पन्नः । तनोतेि स्थिति न क्षीयमाण यो चन्छेकामेकां वः कालविशेषः, सा ५ यद्, यथोत्तङ्ग-अलग तन्यते इति तािर्थः । तङ्कं सिद्ध (*/ण, तन्मते कळग्रा यस्मात् तस्यारासिंधयः ष्ठताः'---इति । वाश्रमंत्य स्कान्दं भजन, अभ घडश-भागेन देवि, प्रोक्ता महाबलः ३ । सर्थिव परम साथ देहिनां देहध । अगl-पौर्णमर्ण्यतः या सुं’ शशिनः कल। तिथयस्त समाख्याताः गड़ डचैव वरानने"-इति । समीः। षां दम आथरशक्तिम* देहि सेंद्रे संस्थित, सा चन्द्र-अॅडलस्य षोडश-भरॉम परिमिता इन्द

  • िyधानी महफिलेतेि मोक्न, क्षयपोंइस्-द्विा निल ?

फेबईल, इतर स्मृषि पृचदश लॐ द्विसफ्रेञ्चहृनमुछिन्थः यवत्यः पंऽऽ तिथथो अवतीति थिय? ओोडशैवेयर्षि देवभम्-इति । श्रुतिस्वांमनेशॐ गझनिर्णय एवोदाहृता; य त्रयः पंखदुः ? भृथ्स्व योङ कल --ऽति ३ में शर्यत्र मन्य-विशेषरूपेण विधि-वैविध्यमु भवति । यमसंयुक्ता त्रयोदशीतः क्षेत्र पडलों का, ततः थेि-झामस्यं । पर्यपशिष्ट शृद्धिक्षयोपेतः पश क- भिवंशधाः कालेऽवतस्थे-चिंदोभाः ।

  • आश्वलश;--इतेि । सः मृतःयैः मः ।