पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्संप्रकरसू । K ७३ =n /

१ “ करन् गते । सवितरि यान्पहानिं तु षोडश । क्रतुभिस्तानि तुल्यानेि ट्तृिणां दमक्षयम्’-इतेि । मैवं. अद्वदङ्खपझस्य-कन्या-संक्रान्ति-स्पर्शत्वेन कन्य- जीविनीऽत्रधपक्षस्य तुलाभसेऽबुञ्जानुभश्च्यत्वाद् तथा च आरुणेजिस्ि ,००-- अन्ते वा यदि वा मध्ये यक्ष कुत्र्यां रविर्भजेत् । स पथः पझसरे टूज्यः श्राद्धपोडशकं प्रमांत । ईदृग्दुरापं; -.

  • मध्ये यो यां वाऽप्यन्ते चैत्र कन्थो रविंनंजेत् ।

स ५३४ रनकल पूळपः श्न?दं तत्र विधीयते। --३d । किञ्च, नेदपर्छङ्कश्राद्धं कन्यामुपजीवति, तस्यामलाहरुमरी

  1. lन । तथा ये नुकर्षे ”,

ॐ षीधर्षे कृ चा षः स्यात् पत्रस्य् ४ञ्चमः अदहः स विज्ञेयः कैयङ्ग८४ व । अ स् -- ३ति १ अतःकन्यानृते सवितरति प्रश्नं कृष्णपक्षस्य कन्था-यथं प्रशंस। अत एव, ऋतुशैस्तानि तुरयानीते तत्रैयोक्तम् । एवं भते, तुछ फीक्षथस्मेति बूचनं महाद्यलयतिरिसविपयम् । अध्वा, महावस्तर्षि गौंथलविधागार्थं तदछ। सद्यः हेि, ज्या-क्रान्ति शुक्ल भाद्रपद-कृष्णपक्षस्तस्य मुद्दों क८४ केनपि निपे तेन मृष्यकाळासमोवे यावद्भश्चिकदर्शनं तस्य थे कालः स्रांतेसिद्धः । नत्र, किं ययुक्तं मलिनश्चबुद्धे ताबें कर्तव्यं, बल कणभासे तृद्धोपेते शुद्धक्षयु, हि' वक्षथ तुकास्थो कर्तृकरोनि विधीयते । एवमन्यान्यपि उत्तर कतैर्गुविषयामि बचान्धृष्ट४1षाणि । तदेवं, काशकायेंबेिचैकः पञ्चधा सम्पन्नः । हेतु, किझिन्स बभास एव कर्तव्यम्। तद्यथा, गारु-भूतानां यदा कदाचिंड + तमःसुJIी २५, -दतैि :०४ गारः । , tiः८• : • चैि९ थुक : पाद: । 1 मण८.ल.नैभिश. दी,--५ :ः शु० पुरुॐ T४: १