पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यैसश्रक्रुषम् । ६ ६ ३ सपैण्डीकरणं नेिथे नधिभासं विवर्जयेत । ती“ज्ञानं जप हो, यव-नीईि-फ़िादिभिः। जातकर्माल्यफणे नश्श्राद्धं शैव च मधुत्रयोदशश्राद्धं अन्यप च षोडश । चन्द्रसूर्य-प्रहे दानं श्राद्ध-दानऊषाद्देश्य है कार्याणि मलमासेऽपि नित्यं नैमित्तिकें सथा ”-इतेि । माकं श्राद्धकर्म, अमावस्याक्षादकर्माणिऽर्थः भिये त्याने ५ इंशोऽaासनतोमः १ अन्यहर्भाग दहतोदकपिण्ड द्वानस्थिसञ्चयनादीनि । यन्तरे,~~ श्राद्ध-ने L संस्कार-संत्रता]; i भलिल्येऽपि कर्तृध्या ३६: तस्याश्च वर्जयेत्"-" इति । संNए अन्नबालदिष्ठमश्वादयः । सन्नतश्चतुस्त्रिन्ता- श्रः । भूगर,--

  • एकोद्दिष्टन्तु यञ्(ठं तचैमिलकमुच्यते ।

तत्कार्यं पूर्तुमासे च कलािधिक्ये ङ धर्मे: :--इत ? नसः.

  • जातानेंषि गच्छुद्धे भवद्धं तथैव च ।

अहषे पुंभबदौ च तत्पूर्वंत्र परत्र च –इहै ! निर्मितवशादिति वाळनेपः । स्मृतिसंभsप,

  • जातकर्म च पुंसृतेः सीमन्तोन्नयनं अतम् ।

अर्क्ष्ख्येिऽपि कर्तुं निर्मितं परि जाते .-हैं ।। मरीचिः , रो चल्भ्यर्चगे च समन्ते मुंचेषेिच । यडूलिं समुद्दिी पूर्वभाषेि भ् छुष्पति”. -Xiते । नेिभितयश झाथप्रसानि अच्छिद्रकाण्डे बहूनि झ्यन्ते, आहिताग्निर्वेदः श्रीमान्चधाचेड्डिमह्याः प्रभात प्रयू कुथ्र्यो, तदा तुभ्यम् इति मन्त्रेषु जुहुयात् । तथा च श्रुतिः,-- सर्वांचे ? ११