पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छपक्षःश्रवण । { ३ & ३ १ ८ ।। • यजन्ते शाचिदधे &वन् ियसैमस कसाः । प्रेतान् यून-गणयन् भुञ्जन्ते तामसा नः '–शवे | तस्मादाएभ्यमाण-की-फल-अदो मेजेरेताओं ने निश्चयः कासः श्मशम्भेभ्यनुस्मर्सब्धः,-इलि दिन। अथ ज५ल निरूपयामः । लघु, कालहम जन्ययं स कथं मलवे काळ-व्यवहरे;; अझ काळ्, प्रलयोऽतीतः , प्रलय भाव, होने की कालनियम यार्दिमस्यापि संभो पोषः; नयस्व' स् तपनपश्चन्द्रार्धेप? विभिः रच्छेदे सस्येतावान् । --ह्रास कलैया बयितव्या च च् प्रज्वे तदुपाधयः सन्ति, अतस्तव कथं प्रलय-पाले इपश वैर्नगैः * } • अ५, सत्कार्यवादथुषश्लपक्षोऽपि भासना-र्पण सन्त,’’त’ काटेऽपि तत्ससनम् ! दैवत! नपत्यप्राप्तिः, उपाधिषु तद्भङ्गीकर्तुं ‘‘अंथ मन्यसे यत्-रहिsपि प्रलम्र-, काले मष्टि-प्रचावसवऽक्षराष्ट्रिय यवर्जुिषते । तत्रोषाध्ग्रा यत्वाइडेंड्रान्तः । यथा कश्चिमतर्फकशद्वर्प-चपकाद्ध्येद्वायुष क्रस्य संवत्सरमधीयास्मद्युध्य एकत्रिंशद्वर्ष-घथक, --इत्य ध्यैयत्र-हृतेऽपीते पूषभ्युपाध्यत्वं डैयमुद्रांति, सप्तर्षीियसाः शुपबर्हः'! ‘एजें दर्दूतेन न्यायेन काढ-हितं प्रलये का

  • निजेष्यंदिरूले ,- इस 1> ५५. के भाः । ॐ अग्नरुलोsicः

ए:ि रो० शुरू के मl; । १ श कन्नश्ननचेक:वादिति अःवः । प्रये झारं दर्शयति । प्रफळ :जाताि । रतिभम झाले ॥ ३ स्काउँगा ठलनागतं गतोऽपि अअमैत्राद्धमगमित्यभ्युपगमर्पितं भाभ: । तस क्षEअला.→ त बहुत्र । y न ला त इन्नते ?ोगी वसNपेण आsषे स्थूलरूपेणास्त्र तैएवं तझा (४१२:ग/ने भगः । ५ १४ ४’ दलदले क८५धe; }99रविJIअर्थाएँ ।