पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सृभिक. दे:

कालमर्धव।न प्रसिद्धोऽयं कालनिर्णय.मिधो ग्रन्थः । केचि कर्तुमाधवाचार्यस्य निर्देश दृश्यते । साथै अन्धः यः धृतिमुषारख्यापक्षिभिश्च षशरभृतिव्यापारप्रणयननन्त’ अतः तथा चास्य ग्रन्थस्योपक्रमणिकागदः श्लोकः- उसख्य! मधबचय थलोपार्शनथ } तीसुष्ठानकालस्य निर्णयं वक्तुमुद्यतः ।। १ आभिव् ग्नर्थे यथै प्रकलिं सन्ति । शृथङ् ऐर्हणम्। ४. । तियें बत्मकथथ् । तृतीयं अति पप्रणए । तुर्की इतीयादिप्रद8णं. वावश्वितिथिष्ण ! पञ्चमं प्रकीर्णीकरणं व नक्षत्रांषेित्रकर्ण । प्रथम कपोद्धातप्रकरणे दर्शनशास्त्ररीत्य. ह्यसैंण काख्यानं, नर्णय्यस्या, भियानित्यभेदेन काळ’विध्ये, मेत्यस्त्वम्झर एव स ६ कर्मीद स्मसस्थः, जन्मालमध्ये सt झुमर्षे निमेषादीनां ते तदाश्चर्सीतया गौरवमितौजानमभिर्हतम् । द्वीिती क्षप्रझरी बक्षरामन्नकुमारषष्ठ निर्देपितः । तंत्रेि चासौरसाधननक्षत्रघाईस्परेत् पञ्चविधो मेंसः, विषय शेषे तेषामुपग्रेगx निर्णीतः दक्षिणाग्रताघणभेदेभ किंविधक्षयरी कर्मविशेषे तयोर्विनियोशश्च दर्शितः । वसन्त श्रीष्मवर्षाशरद्धेमन्तु अशिशिरभेदान् षट् ऋः- तेच चन्द्राः साराश्च । तेषां विषय त्रेिये ’िवियोगश्च समर्थः । -सैरसावनलाऋधेऋनं - ईधसासःचन्द्रोपि दशन्तु-चूर्णिमान्तभेदं ड्रिविधः । क्री विशेषे च तेषां विनियमः कथितः । तेषु चन्द्र एवं आसन्न तन्ते सऊमारो भवति । स चोत्तमसन्तर्गत । एकवर्षे असं क्रन्तभट्टग्रपते ती ही भास द्विसैकान्तोऽपि भवति ! सैg दिमः संपर्थः अनिमेsधिमा, द्विसंकास्तु श्वभ्रमभ ईयंत्रतिरांते वध्यते तेषु किं कार्यं करयं ॐ दा न करणी येभियेतत् सर्वेषु