पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ १८६ ) f १६ महानसम्’ जलाशयवह नैट्स ,

  • सी-डू-डागोषु २ि-यसबणेषु च ।

नद्यां नदं दैव-स्ते सरसीपुळाम्बुले । खष्णोइकेल बं नयाग्रहणे चन्द्रसूर्यचः –-इति । एतत्समभप्रेत्याह ध्यक्षः,-- भी स रञ्ज-हमें तोयं इव व्यास-नुमा झािः * । र रै भू-समं दानं ब्रह्मणे चन्द्रसूयर्थाः"--३ हैि 3 । द$u{J-विट्चर्य वा अह,~ अदिस्य किरणैः शृतं पुनः पूतञ्च यद्भगा । अतो ऽ।ऽय/ः ‘नय ग्रहणेऽसृष्णवारिणा ' *~ते । गङ्गलपरघोषोदझांस्वेदु उचशतकेयानुकल्पावसुक्तम् । एवैश्श्रेियोघोदt६० समुद्रान्तेषु उन्नरोत्तरस्य प्रशस्तः ६ छङग्रः,-- शीतमुष्णोद्भgयदाक्ष्यं परोकात् । भूमिष्ठमुद्रात्पुण्यं ततः प्रस्रवणोदक् ।। दंतोऽपि सरसं धुण्डं ततः पुण्यं नदी-नक्रम १ तीर्थ-यं ततः पुण्ठं सट्टानञ्चद् वनम् ।। ततनते। गङ्गाम् पुण्यं पुण्यरतम्यु~~३ ६ मासविशेषेण नदीविशेषो दैत्रीषुराणेऽभिहित,~~

  • आनंके ग्रह्णं श्रेष्ठं गङ्ग-थg-संगमे ।

भनें कु चद्दरों ओोन वेदिकायां महामुने । पेपे तु नर्मदा पुण्या सांघे सन्निहित शुभ{+। फरनें उग/ पुष्घा चैत्रे ५० सरस्वती । दैत्रे तु महापुष्प वन्फ्रभासरिद्दश । ज्येष्ठे = आंशिकी पुण्या आडे तभीपिका नदी ।

  • * २०ओं ह्रानी है, • त्रिः पुस्ने गT: 1 + लिट्टिका कुरु,--:

२० तः ५:ट: 4A