पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २८१ } छ+धंदे है ११ “ ण्डिन्य—थैकं श्रद्धं क्षीणे रजनेि इस्यते । शतस्य तृतीचेंऽशे नतिसन्ध्या-समीपतः –३ ते ।। पिंजडानां पिण्डषियऽङ्गभूINनामोच पश्चदाह्रियतें क्रियते,-- इतेि पिण्डान्बहूर्थी अश्माकाशगं, त्वत् #णों जनन्दं मसँ व्य। ‘यक्षश्स्य भृतीयंऽशे ' नेवहूमीपतः स! यद्- सहितोऽभिधीथी 1 : नतिसन्ध्यक्षरीपतः '--इति सप्रश् प्रतिषेधे सत्यथ।द् अर्भकालवने यशिष्यते । तथा च, कर्छ, आळव्यापिनी तिथिम्नहोत् । तत्रेन्दुझरस्थ चतुर्दश्यष्टमें प्रहरे प्रारम्भः, अप्रचारधाराः लभे प्रहरे सभाक्ष। तदेतद्यै कथन हैं, अष्टपैलू धतुर्दश्याः क्षीणं भवति । अन्भ्रमः । अमावास्य5ष्टांशे च धुन? किलअर्ध१ *--इति । तु जाबलिनॉय प्रतिपत्स्वप्यमावास्यां पूर्वाह्नभेरुर्नेि यदि । भूत-झिन्डैथ सभी कार्या ऽिथे कर्मणि स्रर्वज्ञ’-६ते । ज,ी पूर्वाह्न-व्यापेिली'-बृद् िविशेष-कथनादपर/हु-5यापर्व नाभ्यसैगरी । ताद्दशी या >िविधा; पूर्वेद्युरपराह्न-त्रापि तद्रहिता च। आङ्षने सर्वैरपि धूनांबँदैव ऋषी १ द्वितीयपक्षे साग्निकैरेव (। कार्या । यत्र रौतेलक्तम्-- वृहं चंदवस्य अपरं ने चंद्य च । प्रतंयद्यपि हतव्यं आर्द्र श्राद्धविदो विदुः ” ३त । साद्दिवस-दर्प्यपराह्नस्यामित्यभावे सति निशक्किटिपथम् ? में हारीतेनरा भूविडIऽप्यम्भस्य प्रतेिषनिश्चिताऽपि वा । ड़िये कर्मणि बिन्निगृह्य ऊषकाठिी --इति ? ग्रदंष्टि-टिंग । एकडिस्छ कुस-अर्तिषत्प्रकरणे अश्वसू । अझ । प्रतेिषमिश्राव जप्यपराक्रुश्यईषिरथाश्वधे निरं १ 93