पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३४८ मम-- ११ ८१ तदपराह्न--विषयं द्रष्टव्यम् । अपह्त्याए। अंतर-तथेग्नह्यतमह रीत

  • अपराह्नः पितणान्तु य5शङ्काययिनी ।

श ग्राह्या पितृ-करौषं तु - धूस्ताञ्श्राचेनी ५–सैत ३ उभयत्रापर-थ्यापित्वं वेधा भिद्यते, एकोन, फॉस्यैन चेति ? एकदेश-प्राप्तिश्च द्वेधा भिद्यते; जैपघेण, आस्ट्रेन चेति तत्र,वैषम्र्येणै-कदेशव्यौ महारथेन निर्णेतव्यम् । तथा च स्मृतC

  • अपराह्न-कुथ-वथा:िन्यमावाभ्या या अखेत् ?

तमल्पमभट्टसभ्यां निर्गुणः पैितृ-कर्मणि --इते । महस्यैव प्रोस्पर्मिथः। स च विंबराघव-संवादे षष्टमभिहितः,ः अल्पाऽपशी जघ/ऽमाॐ ग्राह्या रस्रायधिका भवेद्”–इते । सम्यैर्वैकदेश-खयर्जुझार्गेण निर्णयः। सप्रेमभय त्रैकदेशव्याप्तिश्च सतिथि-द्वैधृद्धि-क्षय-सप्टेंटॅश भिश्ते तया है । पूर्वेच्छंभळस्थ द्वितीय-घटिकामरूप पैशुर/हस्य थञ्च घटिकापर्यंन्तं यदा तिथिर्धर्तते, तद। पूर्वोपशइस्प अंतर्टिक द्वैितयाप्राद्रस्य चक्ष-बाटिकां विहाय शिष्टासु पञ्चसु धीमानव रथेनैकदेश-धfतभयांति । तिथिअ सल, धटिका-चढ़ष्ट्येन वसे । यदा च पूर्वापरानस्य चरमचंटिंघमुचापराहस्य च प्रथम-घटिंकायन्तिथिर्नर्तते, तदऽपि सायेनैकदेशव्याधिर्भवतेि । घटिक-चतुष्टयेन तदा तिथिः क्षीयते । यथा पूर्वाषाढूर्य. चरम घटिका-श्रये द्वितीयाषगुहस्य च -सर्पिका-श्वे तिथितते, तदा सम्येनैकदेशध्यासितद्यथा। तिथिस्तु न तद्रेते नर्षेि क्षीयते किन्तु सदैव । ईदृशे विंषये ई-दर्षन्यायनिर्णय । तत्र खदिक्षं सर्वतिथीसफरण्येन आवृत्तवादमदःस्थ।यमपि प्रवर्द्धते तया, अमावास्यायामेंय में शिंपण शिंराघव-संवादे स व दांत.

  • लाया रु.--ऽति वि० पुरुदके छः । } अगsआसमर्पि,-वि विर

धुस्तके प्रायः ।