पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयमझ & २३४ निगकाम्य-करस्थ प्रतस्थ सूर्याधिकारिकचमौशनसौक्षीत चक्षुःश्शू.

  • शिवरात्रि-त्रदं नाम सर्वपापप्रणाशः ।

अंचिण्डाल-श्लष्य अक्तिमुक्ति-प्रदायकम् - ": { अधिा'नियमः स्कन्दपुराने झीिल अवमाने तु शृङ्खला या झन्डै चर्दशी । Eा च पुथा तिथिईग्र सर्पपातकनाशिनी १! अर्हा सत्यमक्रोधां ॐह्मचर् ’ यो ] *मामः । न्तामा क्रोध-हीनश्च तपस्वी ह्यनरूपक । तस्मै देयमिदं दि, गुरुपदानुग्रो यदि । अन्यथा यो दक्षदं स तदा नरकं व्रजेल '=ईते । उक्ताधिकारिणोऽनुक्रे दातवः त्रिविध; उपयल जरा पूजा च । तद्धर्जा मगरफ़्रांडे, "उपवासप्रभवेन घटयि च नगरात् । शिवराय तस्य लिङ्गस्यापि च पूजया । बभ्रयन् लभते भोगा शिवसायुज्यमथा---इति । सद्मन्नण्डेल, स्त्रयश्च लिङ्गमात्रै समय|तः सज।गः । अजानन्नपि निष्पात्रं निष्दो गणताङ्गदः "---इति । अत्रेदं विन्यते किभेदा उपचास्8-जागर-शूज़ ब्रतस्य स्वरूपं यज्ञेष विकटद्युम्ने, उत मुञ्चन्तं की ,-“इत । तन्न, डिक लग्रन् ,-"झतं तावदप्राप्त । कुतः ? एफैश्यैवेतरनेिफेइतध? विधानात् । तथा हि, स्कन्दपूरणे केलोव विधिः पठ्यते, --

  • अवांपैडत-नेतो च हैि शिवरात्रिसुपोथयेत् ?

सर्वान् कामानवाप्तं शिवेन सह मोदते ~~इति ? १ सयस) ,-इतीि »ि पृतके जा. । ; स्वश्च। ~~इति हैि। । को > झयः । आवपेत प,नि मु० पुस्तकैः ३:5ः । 2 १ :