पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिलीग्रादिप्रकम् । ( २३ नेिमैन्ध-यावेन शोरूः शिवरात्रि-शब्दुः हैं तस्य च न्याय संलाइ श्लोकं,

    • नैर्भश्च ग्रौगे भरूड़ो य योगभखमा ।

ॐौगिकेऽचिरआग्नौ नियतेत्रोंगलद्वि-भाव । अस्यायमर्थः । इष्टका-वचने शै. -‘(नसंयमश्च द्यन्ति *--इति । तत्र संशयः, किमयं निर्भयहद चैौ। गिकः , वैि च योगरूढः ? इति ? निःशेषेण मयते, -इर्ति योगस्थ भतीच्माभवत् भली-न्यायेन यौगिक, --इतेि पूर्वः पक्षः । अ लवी विंचैते चिर-निर्मथितेऽचिरर्निरॉथतश्च। उनै पहलपोख निरीश्च तस्याभ्यर्चा कधी धारणाथ योऽभिी मॅथ्यते, सोऽविनिमैथिलः। तेनेष्टकः पठ्यते, तस्यैः अग्रभ न्नत्याव ! तथा १ , मथुनस्याग्नेद्वितय-धर्पेऽप्यचिर निर्मथक्भी निधढं डेिरश्रथधीष्ट। यथा या याः, ५ ज्ञानं धृत ---इत्षष्ठ नवनीतजन्धव-पेंग चिरविरयोरुभयः साधयेऽपेि भूतन एव शैते नवनीत-शब्दो लोके प्रारंद्रिय- वते ? तस्यश्राम्ययराज्य तथा च क्षतेि, मतीयमानस्य यनैर्हवइ निज रूडस्वीकार गोगटोऽयं निर्भयः इतो दत्त३ । अनेनैव न्यूरॉन वित्रेन्-देsपि योमरूढिरेrश्रीयतें । त, शिवस्य रात्रः शिवरात्रिः,--इति तत्पुरुष-समासेन योगेल अची अ' शब्दं ख़ड़या मध-कृष्ण-चतुर्दशीस् तालविशेषे लिभते उशनस्यव्रते;~~इति लहुर्बर्हिसरासेन प्रवृत्तः ८वें । रायास्मन् या-व्रतविशेषे लियश्नुते । तञ्च शिवरचि-स्रमेक्षाङ्गु-यन्तीत्रात् घन-पृथुश्में न्यायेन नित्यं कथं चथुत्रवधम् । तत्र, जोधपत्यमरप्रस्व च/यशत-वर्णान•शद्गतांय तक लक्ष्य स्कन्दपुराणे षट्हे 29