पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रुतगरदिपक्ररणम् । { र १३ ) KB{sपि,

  • एकभक्तेन नक्तेन वनवृद्धlठरः क्षिपेत् ।

दये मूलं फर्नु यापि न निद्रांचेकी भनेत्"--इति ! भविष्यपुणे--- ‘ काश्याघ्रपदञ्जनक्तं दष्टि समाचरेत्"-शते । निःकार्ययोश्चास्तु प्रतिनिधिभिर्युतं चारयेयुः। तथा च भीष्णुमुहूस्थै. ॐ अग्नये भीष ऋतं च समुपस्थिते । आचेह भैषी वा छत्रं च विनयन्चित’--तते । डॅसिः

  • भययं पटुर्नतं कुल्लघीयश्च मतिनैः ।

भ४कं परत|भ्यं व्रतभंग त जयते’ इति । स्त्र ; शुभं या त्रिदेवोपेॐ श्रीन भ्रातरं तथा । उष्प्रभाव एषसं आह्मणं विनियोजयेत् –इतेि । अन्यथा, . भ्रातरं आगे शिष्यं पुत्रे ' हा सिंनियचश्रे ! तद्भावे ’पवासं कारयेत् मह्णादिभैः--। इदं १ हैड्रत्युतोऽपि ,

  • बिंदू-मातृ-षति-ग-घू-गुइर्दभृङआम्' * ।

थegऍनुपषित्व? स्वयश्च फलभक्षयेत्"--इबे ६ (कनः,

  • चिकूफलभ्रातृ-धुर्वर्थं च विशेषतः।

उपवासं प्रकुर्वाणः पुण्यं शतगुणं लभेद् it दक्षिणा मात्र दातव्या ४४४५ ईहित च सा । । वरी च पतिंझाडूिॐय एवषमुधि ॥ 3A A ॐ गुणैशभुजान्--इह त्रिः पर्ने १४: । ७ ईल, ३ ५:| :4; }