पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयदेमंकरम् । ( २०९ } अथा।‘मी. ह्या १ <8®5!०: -- सह नएदछ,---

  • अञ्जलादिको मर्यो भृशति-क्षयः ।

क्षुले ये मानवं मंह्रिादेकादश्यां च प्रपणे –इति । घनेऽपि. --

  • अश्मश्रितं भओं ह्यशीति-फ्यून-।

एकादश्व!षुपत्र पक्षयोरुभयोरि --औष्टि १ इस्थ ॐ शुक्लैकादश्यामैश्च नित्यर्थः । तैश्च य इमैथुराये--

  • इयाँ ने खुबीर पक्षयोरुभयोरपि ।

यानप्रस्थ यतिने छोटे सदा गृही ४-दति ।

िश्रीपे
  • एकः न भुञ्जीत पक्षयोरुभयोरें ।

श्रीचरी च नारी थे अलमेव से भूर्ल "-इसी । न विधवा सुषः स १ ज-धर्मयात् । पलिमत्यारषदसँ |येथीति यिंvoz# --

  • षतौ भवति य नारों पर समाचरेत्।

आयुष्यं इरते भीरकं घेही गति ?”-हेत : १

  • नति णां पृथक्यज्ञो न बनें शत्रुपणम् ।

यह शुश्रूषते यञ्च तेन स्वं ममते **--~इति । के।ङ५ १ : ‘‘ भारी धवनङ्क्षता भ३ (त्र सुखेन वा। निष्फलन्तु भवेत्तस्य यत्, कति दत्तादिफ "~• इति { X =

६ भा!ि सर्वे मु% शुक । मी०४५णे--ऽति विश्वसारूत्र: 1Eः ।