पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रीतिपक्षकरम् । (१३९ ८५ नन्चथरहस्यान्ति भाओं नेषिद्धः । द्या! म बभ९, चतुर्थे परे मते यः अर्धे कुरुते नरः ! आसुरेन्द्रयेच्छुiडं दत सु नरकं व्रजेद् --इति । मृत्यन्तरेऽपि;~~

    • चतुर्थे अहं पते च श्रदं ऋते डिंभः ।

तदनं राक्षसे भुक्ते निराशः पितरो मतः --इतेि । चेन्नायं दोषः ? इशाक्षरहस्यन्तिभेन पादन्यून-धूदूर्द्धन क्षE { 7ङ्गश्चतुर्थप्रहरो अघातं । अत्र, यद्-आम-श्रेणथै निथों म उपरळ-भाग-कटाक्षेण। मेलां विवक्षां विशीकर्छ ऐमो यज्ञ तरे सपदें निश ! तच्च वचनं (ख़ुदाहृतः । नन्वषराहस्य मुररूपझलित्यं न प्रतिनियतं, शुक्ल पक्षी द्शांसिँचा ( । स्थ|च कर्कण्डेयः,-- शुक्लपक्षे तु पूर्वी अखं कुर्याद्विचक्षणः। कृष्णपक्षेऽपराहें तु सै8िणं तु न लङ्कर्षे '--इनिं ? नैष दोषः । अत्र शुक्ल-कृष्ण-पक्षशब्दयोर्देव-पैश्य-परत्वात् । वनुद्दिश्य फ़िग़भी श्रदं चैव न फुलकामेिनाडुसर्वे थ्सखा चिनप्रसादं जनयपीति चुक्रुशब्देनदभिधीयते । यत्रै पि हिङ क्रियमाणं पृिश्य में लोपे पितृ-मरणदंमल कार्यं जलमतिं ऋणशब्देनाभिधीयते । शुक़स्य देशस्य मैः पक्षः । शुद्धपक्षः, यझ्दै श्राद्धं करंध्यामीती क्रुद्धस्तत्रै अर्थः । एवमित्रं योजनीय झ्वं सयक्षो न गर्यथश्राद्धे अभिचशते ! ' हण भ छ—त् –इत्येकर्हिष्ठ-विपथश्च । धात्ततः प्रीत एवायं यचनस्यास्य , त पूर्वोक्षदं जनजातं निखिलमपि तैयाकुर्भवं । तदेषं पर्वणश्राद्रूप कुः कर्म-फल, फूतपः प्रभहाल:,--इति । भवेतामेतौ कर्मतदुपक्रमकालौ, प्रकृते तु वसर्किदौ कि तपात् पूर्वं विद्या प्रश्न उत्त-विद्धते वीक्षtध देवस्त्रमी इते ? ।