पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३९६) A !

  • अ न्यन:भनि । भुखें फुडें था ?

विशैलराट्-अभ्य ध झुरोर्वञ्चनमौषधम्-"इति श्रद्धा । इत्येकभधानै: 1 अ४ भी रिर्णीयते । =

, वJ९थुणं झान्चत्रले ५४, सार्गशीर्षे सिते पत्रं प्रतिqया तिथ्से । तस्यां नतं अञ्चद्दत शनैौ विष्टं प्रपूजयेa*~ -इति । अत्र, नक्तव्यौ भजन-पः कैल-धत्यै, ' प्रकुर्वीत --इत्य संक्षाकूथयात् । न हि, कालः कैनथ की शुक्ते तथा भजनस्य, नैं:--इहें फलविधिः । अतो हं बीज-रश्चिये सतेि -भ्रतस्य स्वरूप थपथ, दसः प्राप्तस्य शति भोजनस्य विधान-वैश्यं ? तथा च तभीजनस्य, विझणु थुनराद्ध, तत्सन्नियौ पठितव। संथ, ईंकोऽपि तदद्भय, होमञ्च तत्र कुवंर'--इयमित्रनात्। एवञ्च शतं, प्रमाण त्रिरीचेन पूज़होमयोरङ्गयोर्देवानुgनभृतं भ१ ति । धनस्ल च. इतरेय कलङ्कः ४विंदपुरणे द्र्शम्-- शुहूर्तेनं दिनं मठं प्रवदन्ति मनीषिणः । नभूत्र-दर्शनम्नतपर्छ भन्ने गणाधिप-इति । यस्य च कलइष्टस्याधिकारभेदेन व्यवस्थामाह देजला" --

  • भक्ष-दर्शनार्ड युहस्थस्य हुँदैः स्पृप्त ३

यदेर्दिनाष्टमी आसे तस्य राज्ञे निषेध्य्--ऽते ६ छन्द्रेट्सपि. ~ जें जें निशायां कुवतै’ इथे विधि-संयुतः ? थालेश्च त्रिधा टैव कुर्यात् तत्सदित्राक्षरम् ।