पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ १०२) धवे-- देश नेः ,---इतेि - वाच्यम् । उभयेषां शिखनागचंग कथं सम्प्रतिपन्नेति विशेषितत्या ! एनं तर्हि, सुख्यमभष्यन्यतमस्य निश्चेतुमशक्यमितेि चें यस्मिन् दें यास्मिन् काले श्रेष्ठ छिद्रेषु नराहदंषस्य । आमण्यानि भूयश्य शुद्धिः, तद? तादृशाचाररत्र भुञ्चयान् । तथैवाभिप्रेत्य गुरोः शिष्यानुशासने तैत्तिरीयः समाभनन्सि,

  • अथ यदि ते कर्म-विविकिस व दृतं-विचिकिंस वा भूय

ये अत्र अह्मणा सृमर्शनः युक्तः अयुक्ताः अर्द ’ धर्मकाः स्युर्बय ते तत्र वर्तेरन सथ त्वं तत्र यीथः । इतेि । युकुिशला छ शाहूतपराः +। आयुधात दर्षे अन्नंरता ? अदृशाः क्रोधादिवर्जितः ॐ। धर्म-कामा जीऽभ्युः दत्त्रैण्यैसीथमकुर्वाणाः । अत्रत्य छिद्र-कि थस्य मुख्यधे क्षपी गैtो भविxहि, न तु मर्मवैनाचार एवं च सस्येकभेिद तैलरीय शास्त्रामधीत्य वक्ष्यनएस्ताद मतभेदेन परप-विछवषमर्दनमवर(सभयपिंधनां संनुष्य स्व-स्वपूर्ब-कुरुषपरंपरऍऋआआतएतानरो बुख्य । कदाचित् समये मतान्तरेषुप्राप्यनुEाननैव ॥ श्रेयो न ऊ सधैश्च तले झुक्तः ! किं बहुना, दुरूस्कारः पूर्वविद्याः प्रतिपदोऽभक्षः शेषि-चैद्याः परिग्रहणमित्युईगन्तव्यम् चयाद्रभूत्र- तदेवें शुक्लप्रतिंपदुपाघ्र-’श्रावये वविद्धः सुवे व्यवस्था ।

अञ्चल rः,--इद्धि * न पुनरुहो पाठः । ॐ महशैले श्रुति

% अस्8 ' * राः , वुः (पणः शम! इतेि घनत्-भेति दिए पुरतः गाः

  • अ४ञ्छाः नरeिa! अस्याः क्रोधादि>ि<ः , झेति पि•श्रुती छ
फ्रान्सेण’न्यनुष्ठानमेव-दति मु° ¢रे ६ठ}