पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रिवेल ७ ८ न च्योतैःशास्त्रप्रसिद्ध-सतेष्द्रभदे श्वृदािवीरपदतयः प्रतिवु रावल । असएव बँच, ’’ ब्रां तर्थि भइस्राय अस्तं याते दिखाकरः । हिंथैः सा अझ छैच दध्यनकर्मसु--~ऽति' ; अन्न, दनञ्जयधनयोरुपवादनिखिळ-दवौषठ्णधृत्य-विंद या “ कर्मया'-'इति बहुवचनं भिॐष्टम् । अत्रस्तस्रात् पूर्वं भूहुर्त-तयापिनीं तिथिं समनुप्रथ्येनेि थारुपेयम् ? न हु ततोऽ प्रून्निर्विवक्षिता में तथा सति, पूर्वोक्सवैधभावेन-हिथेत्र आलघसङ्गात् । तथा त्रिमुहूर्त-व्याप्तिः कन्दराणे दाईंना, “ य तार्यं भक्षतुप्राप्य तं निर्मियः । त तिथिस्यादिने प्रोफ़ त्रिसुखं यदा भवेत्"--इतेि थे शभरहस्य-रgशष्येरनि

  • थी प्रप्हास्तमुपैत्र्युः स्रा चेत्स्यात् सुहृताि ।

धर्म येथे सर्वेषु पूर विदुर्युधः "--इति । यूहश्चsि. -- श्यान्यवस्त्रेणानढर्युस् त्रिमुहूर्तः । यागदनअदिखामेथोपक्रमेत् तिर्थ"--इ ि । नतु, सान्तन-सुहूर्तेश्मनिषदुतयान्ति थे प्रवरेव संक- लष्य प्रतिपद्भः कर्घः,-~इक् युग्माद्-िवदत्सि भि त; तिथि-क्षये तयस्तु म्य-वृद्धयस्तु सर्व-दो-थरै ऋषयाप्त के मैवम् । रदिफल्यस्यैकद्विश्वानि विपूयवहो । तया च ध्यास ॐ दिंतधाऽऽदिक्षुर्मनां पूज्यू निर्मदिङ । इंभादि-वृद्धादौ छत्र-छूद्रयः६-चोक्ष्"--इतेि ? नियमदैवत्या’शब्देल, पिचु-कर्म-व्यूतिरैत-व्रतोपवासा दसक्छर्भणचे अद्यम् । एकोद्दिष्टादीत्-शब्देभ बिंवाहादि-मङ्ग

विद्युत याति न शु० पुस्तकवेः गाढः ।