पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/251

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आस्वागतमतिथये । कथामईमां भूआमईमनुप्राप्तो महाभाग । तदुन्तईष्ठ । आगम्यताम् । अनुभूय तामातईथिआसत्कारः इआतई । एवमुक्तस्य्व तया १९आं?भाषणमात्रेणैवानुगृहीतमात्मानं मन्यमान उत्थाय भक्त्या कृतप्रणामः आभगवति यथाज्ञापयसि इत्यभिधाय दीश्लातविनयः शिष्य इव तां ब्रजन्तीमनुवब्राज । व्रजां समर्थयामास?हहात तावन्ने?आं मां दृष्ट्वा आईतरोध्भूता । कृतं ?ई मे कुतूहलेन प्र?आआश१आआ हृदि पदम् । यथा चेयमस्यास्तप?ईजनदुर्लमदि०एयरूपाया अपि दषिण्याआआतईशया प्रतिपत्तिरभिजाता विभा०एयते तथा संभावयाआमई आनईयतमि८यमखईल मात्मोदन्तमभ्य।ःय९माना मया कथयिष्यति इत्येवं च कृतमतिः पदशतमात्रमिव गत्वा निरन्तर्रौईदवापि र९जनीग्प्तमयामईव दश्०आयीःद्भस्तमालतरुभिरन्धकाआरईतपुरोभागाम् ? उत्?उ?कुसु मेपु लतानिकुजेषु गुं? ?तां मन्द्रं मदमत्तमधुलिहां विरुतिभिर्मुरवरीकृतपर्यन्ताम् अतिदूर पातिननिआं च धवल?ईआलातलप्रतिघातोत्पतनफेनिलानामपां प्रस्रवा?आरुत्कोटिग्रावविटङ्कविपा ढ्यागतष्मईतिआ अत्तईथये प्राधूर्णकाय स्वागतं सुखेनाआआतमा महेति । हे महाभाग हे मह?भाव इमां शूईम कथमनुप्नाप्त आगतः । तदिति । तस्माआंवमुआईत्त४आएत्थानं कुरु । आगम्यताम् । मतर्गश्व इत्तई शेपः । ७एआतीईथ सत्कार उआआतीयमनुभूयतामनुभवत्त्वईषर्या?ईयताम् । इतई ?ग्?ईरामाप्तौ । एवं पूर्वोक्तप्रकारेण तया कन्यकयोत्त्क्तो भाआईषतः संभाप?गमात्रे?ऐगेव?गृर्हातं प्रसादागत्रीकृतमात्मानं मन्यमानो ज्ञायमानरततस्तस्मात्प्रदेशाआदुत्थाय भ क्त्यातरप्रीत्या कृतो त्त्वईहईत? प्रणामो नतईर्येन रा हे भगवतई हे स्वाआमईनई यथा येन प्रकारे?गाज्ञापयस्याज्ञां करोआईष तत्तथेत्यीभधायेत्युक्त्वा दारूईआर्तः आप्रकाआईशतो त्त्वईनयो नई?तो येन रा आशीआध्य इव त्त्वईनेय इव तां क?ग्कां ब्रजन्ती आआच्छर्न्तामनुवब्राज ?ग्श्चाज्जगाम व्रजंश्चेति । ब्रजागच्छन् । समर्थंति । प्रस्तुत रामर्थशमाआआ । उद्देशस्य नईश्चयं चकारेत्यर्थः । हन्तेति । ह?तेत्याश्चर्ये । तावदादौए इयं मां दृष्ट्वा ?ईरीक्ष्य न आतईरोभूता नादृश्यता आआता । र्हातई नीश्चईतम् । कुतूहलेन करणभूतेन प्रभाशया पृच्छाआआईआत्ठाषया हृ?ई आईच?आए ?ग्दं स्थानं त्त्वई?ईतम् यथा चेति । यथा येन प्रकारेणास्याः आप्रत्यक्षाआतायाः तपस्वीति । तपस्विजनेपु दुर्लभं दुआप्राआग्ं आदईब्यं मनोहरं रूपं यस्या पवंभूतायाआ क?गया अपि । दाक्षिणोति । दाआईक्षण्यमनुकूलता तस्या अतईशय आआआईक्यं तेन आप्रतईपा?ईआर्माद्वईपायईण्युत्कण्य त्त्वईशेषरूपेयर्माभजातोत्पन्ना त्त्वईभाव्यते लक्ष्यते यत्तदोर्लित्याआभईसं?ए५ंईआदाहतथेति । तथा तेन प्रकारेण संभावयामई संभावनां करोमई । नईयतं नीआ? तम् । इयं कन्यका मया चन्द्रापांर्डेनाभ्यार्यमाना आप्राआर्यमानाआईआप्तलं रामग्रमात्मनः स्रकीया?आएदथ्ंतं वृत्ताआतं कथायष्यतई प्रतईपादायईद्धयतई । इत्येवंप्रकारंण कृता मतईर्यंथंएवंभूतधन्द्रापीडः पदशतमात्रमईव गत्वा आईकाचईद ध्वानमातईक्रम्य गुह्यं दतईमद्रार्क्षदपश्यत् । इतो ?आहा वईशेषयन्नाहनिरातरेति । ?ईरतरीईर्नीवदेंआईर्दबाआपई आदईवसेऽआईग् रजनीसमयमईव राआत्रईकालमईव दर्शयीद्भः आप्रकाशयीद्भरेतादृशंस्तमालतरुआभईस्ताआईपच्छयुर्क्षरन्ध काआईपोऽंधकारवदाच?ईतः पुरोभागोऽग्रप्रदोआआए यस्यास्ताम् । उत्फुल्लेति । उत्फुल्लाआनई त्त्वईकम्लईता?ईआ कुसु