पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/249

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खितामिवाचलावस्थानाम् ? उआंशुमयीमिव तनुच्छायानुलिप्तभूतलाम् ? आईनर्ममाम् ? निरहंका राम् ? निर्मत्सराम् ? अमानुषाकृतिम् दिव्यत्वादपीरज्ञायमानवयःपरिमाणामाःयष्टादशवर्षदे शीयामिवोपलक्ष्यमाणाम् प्रातईपन्नागशुपतंव्रतां कन्यकां ददर्श । ततोऽवतीय? तरुशाखायां वद्ध्वा र्तुईरङ्गभमुपसृत्य भगवते भ५ क्त्या प्रणञ्य त्रिलोचनाय तामेव आईदव्ययोषितमनिमिपप क्ष्मप्गा निश्चलनिबद्धलक्ष्येण चक्षुपा पुनीर्नरूपयामास । उदपादि चास्य रूपसंपदा कान्त्या प्प्रशान्त्या चाविभू९तवि८स्मयस्य मर्नारोआअहो जगत्तई जन्त्?नामरामार्थईतोपनतान्या पतन्ति वृत्तान्ता?तराआईआ । तथाहि । मया मृगयायां यदृच्छया निरथ?कमनुबध्रता तुरङ्गमुख मिथुनमयमतिमनोहरो मानवानामगञ्यो दिव्यजनसचरणोचितः प्रदेशो वीक्षितः । अत्र च सीललम वेप्ग्मागेन हृदयहारिए रिग्द्धजनोप२सृष्टजलं सरो दृष्टम् । तत्तीरलेखाविश्रान्तेन चा यया सा ताम् । आतपास्वईनां सूर्यातपग्रहणं महाफताय इति श्रुतेः । पक्षे पारईगृहीतो मुआषईतो भास्कर स्यातपः काआईतप्रकाशो ययेत्तई वहुर्व्राआईहः । उआआआंर्ग्ति । उआआर्या छन्दोत्त्वईशेषस्तग्निव । उभयोः साधर्म्यमा हौपात्तेति । उपात्ता र्स्वाकृता यत्तईगणानां मुनईजनाना उआचईता योग्या मात्रोपवरणं ययोईत सा ताम् । पक्ष उपात्ता यतयो त्त्वईश्रामा गाणा माआणादयस्तेषामुआचईता मात्रा त्रुर्य्यियोतई वहुर्व्राआहईः । आलिखि तेति । वाक्तीईय्?ता आईचात्रईता तामईव । लात पवाच?? ?ईश्चलमवसाआनं यस्याः सा ताम् । अंशुमयीति । उआशुमर्यां तेजोमर्यात्मईव । तन्विति । तनुच्छाया देहका?ईतस्तयानुलईप्तं व्याप्तं भूतलं यया राआ ताम् अन्या प्यशुमयी भबत्तई । साआईप कान्त्याच्छाआईदतभूतता स्याआईदत्येतयोः साम्यम् । निर्ममामिति । आनईर्गतो ममत्व भावो यस्याः सा ताम् । निरिति । आआईर्गतोऽहकारोऽभिमानो यस्याः सा ताम् । न्तिरिति । आआईर्गतो मत्सरो गुणोबसूया यस्याः सा ताम् । आआईर्गतेर्ज्यामईत्यर्थः उआभेति । न आवई?आते मानुषा? मनुआयस्याकृआतईराकारो यस्याः आआआ ताम् । दईव्याकाराआमईत्यर्थः । दिव्यत्वादिति । आईदव्यत्वा?आधर्बपुआईनत्वादपारईज्ञायमानमीजश्चाय मानं वयोऽवसाआआवईशेपस्तस्य प?ईमाणं मानं यस्याआमईत्क्षंभूतामःयष्टादशवर्पदेर्शाया?ईव आईकांचई?यूनाष्टादशवाआईआर् यात्मईबोपलक्ष्यमाणा दृश्यमानाम् । अन्बयस्तु प्र? आगेवोक्तः । तत इति । कन्यकादर्शनानन्तरं तुर?आएमाद श्वादवतीर्याबरोहणं कृत्वा तरुदाआखायां तुरङ्गामत्मीद्रायुधं व?आएपरात्य सर्मापे ग?आ भक्त्या थ्प्रद्धया भशवते त्रि लोचनाय शंभवे प्रणम्य नमस्कृत्य ताभेव पूआरालाआवीणतस्वरूपाभे? आदईव्ययोआईआआतममानुआगईं स्त्रियम् । अनीति । आनईमीग्ं आआईमेषोमेषराहईत पक्ष्म नेत्ररांएम यीस्मस्तत्तेन । निश्चलेति । आनधल यथा स्यात्तथा आयईवद्धं लक्ष्यं वेध्यं येनैवंभूतेन लक्षषा नेत्रंए ?आ । पुनरिति । मण्दृआईपकाप्रवंशानन्तरं आईनरूपयागारा । साकल्यंन ददांआर्त्यर्थः । चकारः पुनरर्थकः । उआस्येति । चन्द्रार्पाडरय मनरयेपंंमुदपाद्युत्पन्नं बभूव । आर्कवईशिष्टस्य तस्य । उआआ आवईर्भूतः प्रकटीभूतो आईवस्मय आश्च?र् यस्य रा तथा तस्य । कया । तस्या रूपसंपदा आआआएदर्यरामृद्ध्या कान्त्या देहदोध्या प्रशाञ्त्या प्ररूआगेन बा । प्तदेव वईरभयजनकं प्रदर्शयन्नाहऽंआहो इति । अहो इत्याश्चर्ये । जात्ति