पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/208

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादागन्तरं निजपादपममुञ्चत्यीप तारापीडंतत्१५आणमेवग्तंचक्राम राज्यत्ठक्ष्मीःआअनन्तरमखिला त पुरपीरवृतयाच प्रेमार्द्रहृदयया विलारावत्या स्वयमापादतलादामोदिना चन्द्रातपधवलेनच न्दनेनानुलिप्तमूर्तिःअभिनवविकसितसितकुसुमकृतशेखरःगेरांएचनाच्छुरित५दहः दूर्वाप्रवाला रचितकर्प्गपूरः दीर्घदशमनुपहतमिन्दुधवलंदुकूलयुगलं वसानःपुरोहितशतिबद्धप्रतिसरप्रसा धितपाणिः नवराजलक्ष्मी?१मलिनीमृणालेनाभि५षकदश्९आनार्थमागतेन सप्ता।आई०मण्डले५नव हारे?आआ लि?ईतवक्षःस्थलः सईतकुसुमग्रथिताभिराजानुलम्बिनीभिरिन्दुकरकैलाभिर्वैकदृ क्षस्रग्भिनिआर तरनित्वईतशर्रारतया धवलवेपपारेग्रहतया चनरीसहैवविएधूतकेसरनिकरःकैलासैव स्रव आस्तेतस्विनीस्रोतोराशिः आगेऋरावत इव मन्दाकिनीमृणालजालजटिलःयीरोद इव स्फुरितफेङनल-


यत्स?ईग्लं आगनीयं तेनार्द्रः आईस्वन्नो दो_आए यस्यंंबंभूतं तं चन्द्रार्पाइं राज्यल३मीराआधईपत्यर्श्राः अंयं पादपं पादपा न्तरं लतेव वाआआर्व निजपाद?ं स्वर्कायवृक्षमगु?त्यप्यत्यजन्त्यीप तारार्पाद्वं तत्क्षणमेव तत्कालमेव संचक्राम प्रत्त्वईष्टा वभून । उआनन्तरमिति । उंआनतर र्यांवरा?आआभईषेकानत्र्तरम् । आउखिलेप्ति । अखित्ढं यदेतःपुर मवरो?स्तेन पीवृतयाराआहईतया आ?एम्गा स्नेहेनाद्रा हृदयं यस्याः सा तया ?त्ढास?ल्पा स्वकीयजनन्या स्वयमात्म नामोदईनामोदः पांंमत्?ः स त्त्वईटाते यस्मिन्नेतादृशेन नन्द्रातपश्चन्द्र्गोलईका तद्वद्धवलेन शुभ्रेण चन्दनेन मलय जेनापाद्नत्ढात् आआआदतलं मर्यार्दाकृल्पानुआईलप्ता कृताङ्गराआआआ मूआर्र्तर्यस्य स? । ?आभीति । आभईनवाआईन प्रत्यग्राआई? आईयकत्सईता?ई त्त्वीनैआ?ईआआ आईसता?ई ओतानई यानई कुसुमा?ई पुषाआईग तोगं कृतो त्त्वईहतः शेखरोऽवतंराआए यस्य सः । गोरेति । गोरोच्ग्नेनाच्?आईता?पुआटईतो देहो यस्य राः । दूर्वंति । तर्बा शतपीर्वका तस्याः प्रवार्लः आकईरालयै रचितो आईनीर्मतः कर्णपृआ_ः क?आरावतंसो येन सः । दीर्घंति । र्दा?र्ग आयता दशा वर्तयो यस्यैवंभूतमनु पहतमगाण्डत्मईन्दुधन्द्रस्तद्वद्धवल श्वेतं दुकूलयुगलं हुआ?लयुग्मं वसाने दधानः पुरो इति । पुरोआईहतेन पुरो धाआआ प्रत्तईवद्धो यः प्रतईसरो हस्त?? तेन प्रराआधितोऽलंकृतः पा?ईआय०स्य सः । राजानं वीशनष्टिनवेति । नवा प्रत्यग्रा या राजत्ढक्ष्मीराआधीआत्याआआर्ः ?ईतवो? आऋसत्वसाघ्यात्कमरूढईनी न?ईनी तस्या उआआयतत्वाआआम्यान्मृणालेनेव आवईरोनेव गुत्त्क्तासु संप्रे आन्तमुआतत्वेनोपमानोतरमात्त्वईःक आरुमाह०ंआभीति । आमईगेकदर्शनाथा योवराज्या आईभपेकाव?आएकनार्थमागतेन प्राप्तेन सर्प्ताग्ंम?डलंनेव म?र्चिप्राआऊ?ईमुनीआगुदायेनंंवांवईधेन हारेण मुक्ताप्रालमे नाआईलीआआतमाआई?लष्टं व?आःस्थल ?० जातर यस्य स तथा । सितेति । आरीताआईन ओताआन या?ई कुसुमा?ई पुआपा?ईआ र्तेर्प्रीयताआईभर्गुआमीफताआभईराजान्वानलकीलं यावाशृम्वन्तैत्येवंर्शाला उआआजानुत्ढीम्वन्यस्ताभिः । इब्दुरिति । इन्दु श्चंद्रस्तस्य कराः क्तईरणास्तद्वत्कलामनोहरास्ताआईभः । वंएएकक्षेति । बैकक्षमुत्तर्रायक्ंक तद्वत्?आईआताआभईः स्रागीभर्मा लाभिआनईर्रेतरं आनीईचतं व्याप्तं शरीरं यस्य तस्य भावस्तता त?आआ । धवलेति । बवलः शुभ्रो यो बेषो नेपायं तस्य पीरग्रहः ?राकारो यरय तस्य भावस्तत्ता तया । चेति । बकार उभयरामुच्चयार्थः । उभयसगुबयेन द्व थोरुत्प्रंक्षाशहृनरेति । नरीआआरा इव नृआई आहा?तार इव । ?ईदृक् । आई?ंतः कीम्पतः केसरनिकरः सटासभूहो य्गेन सः । अत्र केरारस्रजोः साम्यम् । वेपशर्रारवर्मणोः साम्यं न्गेत्तई भावः । ?कलासेति । कैलास इव रजता