पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। मपि सोपारिवायलेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन्कांश्चिदल्पदिवसजातान्गर्भ- छविपाटलाञ्छाल्मलीकुसुमशङ्कामुपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नैलिनसंवर्तिकानु- कारिणः, कांश्चिदर्कफलसदशान्, कांश्चिल्लोहितायमानचञ्चुकोटीनीपद्विघटितदलपुटपाटलमु- खानां कमलमुकुलानां श्रियमुंद्वहतः, कांश्चिदनवरतशिरःकम्पव्याजेन निवारयत इव प्रती- कारासमर्थाने कैकतया फलानीव तस्य बनस्पतेः शाखान्तरेभ्यश्च शुकशावकानग्रहीत् । अपगतासुंश्च कृत्वा क्षितावपातयत् । तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजा- तवेपथुर्मरणभयादुद्भान्ततरलतारको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कतालुरात्मप्रतीकाराक्षमस्त्रासनस्तसंधिशिथिलेन पक्षसंपुटेनाच्छाद्य मां तत्कालो- चितं” प्रतीकारं मन्यमानः स्नेहपरवशो मद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभाँगेन ते सबा तान् । कांश्चिदिति । अल्पदिवस जातान्स्वल्पदिन प्रभवान् । गर्भति । प्रत्यग्रोत्पन्नस्य गर्भस्य या छविः कान्तिस्तया पाटलावेतरक्तान् । किं कुर्वतः । उपजनयत उत्पादयतः । काम् । शाल्मलीवृक्षस्य गानि कुसुमानि पुष्पाणि तेषां शङ्कामारेकाम् । तत्कुममानामपि श्वेतरक्तवादेतेपां च तथालादुपमानोपमेय- गावः । कांश्चिदिति । उद्भिद्यमानाः प्रादुर्भूयमाना ये पक्षास्तेषां भावस्तत्ता तया नलिनानां कमलानां संव- निका नवदलम् । 'संवर्तिका नवदलम्' इति कोशः । अनेनातिनैमल्यं द्योलते । तदनुकारिणस्तत्सादृश्य- भाजः । कांश्चिदिति । अर्को मन्दारस्तम्य फलानि तैः सदृशांस्तत्तुल्यान् । कांश्चिदिति । लोहितायमाना रक्तायमानाश्चनां त्रोटीनां कोट्यः अग्रभागा येषां ते तथा तान् । कांश्चित्किं कुर्वतः । श्रियं शोभामुहत उन्प्रावळ्येन धारयन्तः । केषाम् । कमलमुकुलानां नलिनकुमलानाम् । कीदृशानाम् । ईपत्किंचिद्विघटितं विक- सितं यद्दलपुटं तेन पाटलं श्वेतरक्तं मुखं येषां तानि तथा तेषाम् । पुनः शिशून्विशिनष्टि-अनेति । अनव. रतं निरन्तरं यः शिरःकम्पस्तम्य व्याजो मिपं तेन निवारयत इव 'वयं बालकाः, अस्मासु दया कर्तव्या, मा- समाज हि' इति निवारणां कुर्वत इव । कीदृशान् । प्रतीकागे वधनिवृत्त्युपायस्तत्रागमर्थान्सामर्थ्यवर्जितान् । अपेति । अपगता असवः प्राणा येषामेवं विधांस्तान्कृत्वा विधाय क्षिती भूमावपातयदचिक्षिपन् । तातस्तु मत्पिता तु मां क्रोडविभागेनोत्सङ्गप्रदेशेनावष्टभ्यालम्बनीकृत्य तस्थौ तस्थिवानित्यन्वयः । तथा महान्तं महीयसमकाण्ड एवाप्रस्ताव एव प्राणहरं जीवितनाशकृतं अप्रतीकारमचिकित्समुपप्लवमुपद्रवमुपनतं प्राप्तमालोक्य निरीक्ष्य । अथ तत्पितरं विशेषयन्नाह-द्विगुणतरेति। द्विगुणतरः पूर्वरमाद्विगुणित उपजातः स. मुत्पन्नो वेपथुः कम्पो यस्य स तथा । मरणेति । मरणभयान्गृत्युत्रासादुद्भान्ता अतिशयेन भ्रमितास्तरला चञ्च- लास्तारका कनीनिका यस्य सः । किं कुर्वन् । दृशं दृष्टिमितस्ततः समन्ततो दिक्षु ककुप्सु विक्षिपन्विस्तारयन् । दृशं विशिनष्टि-विपादेति। विपादेन शोकेन शून्यां निस्तेजसम्। अश्चिति। अश्रुजलेन नेत्राम्बुना प्लुतां प्लाविताम्। उदिति । उ प्रावल्ये शुष्क नई लकाकदं यस्य स तथा। आत्मनः स्वस्य यः पातीकारो विनिमय