पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ५९ मण्ड्यमानगण्डभित्तिमिव गजयूथपतिकुमारकम, असितकुवलयश्यामलेन देहप्रभाप्रवाहेण कालिन्दीजलेनेव पूरितारण्यम, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तलभारेण केसरिणमिव गजमदमलिनीकृतेन केसरकलापेनोपेतम्, आयतललौटम्, अंतितुङ्गघोरघोणम, उपनीतस्यै- ककर्णाभरणतां भुजगणमणेरापाटलैरंशुभिरालोहितीकृतेन पर्णशयनाभ्यासालुग्नपल्लवरागे- णेव वामपार्थेन विराजमानम्, अचिरप्रहंतगजकपोलगृहीतेन सप्तच्छदपरिमलवाहिना कृष्णागरुपङ्केनेव सुरभिणा मदेन कृवाङ्गरागम , उपरि तत्परिमलान्धेन भ्रमता मौयूरातप- जानुकारिणा मधुकरकुलेन तमालपलवेनेव निवारितातपम्, आलोलपल्लवव्याजेन भुजबल- निर्जितया भयप्रयुक्तसेवया विन्ध्याटव्येव करतलेनापमृज्यमानगण्डस्थलखेदलेग्बमापाटलया मृगकुलयक्षगात्रिसंध्यायमानगा शोणितायेत इष्टया रंशयन्तमिवाशाविभागालामा, जानु- राभिः परिता भावलता तया प्रशगाना गा मदलेखा नगा साधमानासंक्रियमाणा गाभित्तिः कपो- लगितिर्यस्योभनो गा गजथूथप निर्गमनामकाश कुमारन: पावित । असितेति । पूरिन मृतग- रण्यं काल येन रा रामा तम् । कन । कम्य शहरम गा गा कान्तिग्य प्रबाहेणाधिन । तमेव विशेष- शमाह-असितेति । अमितं कृष्णं गत्कुवलयं कुवेलं तद्वत श्यामलेन श्यागेन । केनेव । कालिन्दीजले. गेव यमुनाम्भसेव । यमुनाजलं नीलम्, शवर देहप्रभापि तादृशी, अतस्तयोः साम्यम् । कमिव । आकुदि- लेति । आ ईपत्कुटिलमग्रं यस्यैवंभूतेन स्कन्धावलम्बिना कुन्तलभारेण केशकलापेनापेतं सहितं गजानां व्यापादनलक्षणेन तन्मदेन दानवारिणा मलिनीकृतेन केमराणां कलापेन सटानां क्रमालापेनोपेतं सहितं केरारिणमिव सिंहामिव । आयतेति । आयतं विस्तीर्ण ललाटमलिकं यस्य स तम् । अतीति । अतितुझा. त्युच्चा घोरा रौद्रा घोणा नातिका यस्य रा तम् । बामेति । वामपार्श्वन सव्यपान विराजमानं शोभमानम् । तदेव विशेष यन्नाह-पणेचिति । पर्णपु पत्रेषु यच्छयनं वापस्तत्र योऽभ्यासः परिचयस्तेन लग्नः पल्ल वानां राग आरुण्यं यग्मिस्तत्तथा तेन । अत्रोत्प्रेक्षा-नायं पल्लवैररुणः कित्वेकस्मिन्कर्ण आभरणतां भू. पणतां उपनीतस्य प्राप्तस्य भुजगफणमणेरापाटलैः तरक्तैः अंशुभिः किरणैः आलोहितीकृतेन अरुणी- कृतेनेव । इव भिन्नकमः । अचिरेति । अचिरं तत्कालं प्रहतो यो गजस्तस्य कपोलाभ्यां गृहीतेन सप्तच्छ. दानामयुक्छदानां यः परिमलो गन्धरलं वह तीत्येवंशीलः स तथा तेन । केनेव । कृष्णागरुः काकतुण्डस्तस्य पकेनेव कर्दमेनेव सुरभिणा सुगन्धिना मदेन कृलोऽङ्गरागो विलेपनं येन स तथा तेन । उपरीति । तस्य मदस्य यः परिमलो गन्धस्तेनान्धेन विह्वलेनेति हेतुः । उपर्युपरिष्टाद्भमता भ्रमणं कुर्वता । मायूरेति । मान्यूरं मयूरसंबन्धि यदातपत्रं तदनुकारिणा मधुकरकुलेन भ्रमरसमुदायेन । केगेव । तमालपल्लवेनेव तापिच्छ- किसलयेनेव निवारितो दुरीकृत आतपः सूर्यालोको यस्य स तथा तम् । आपाटेति। आपाटलगेषच्छेतरक्तया दृष्ट्या विन्ध्याटव्या विन्ध्यवनस्थल्या लोलाश्चञ्चला ये पल्लवाः किसलयानि तेषां व्याजेन छलेन करतलेन