पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ कादम्बरी । परिक्लेशः । यदि च त्वादृशी जीवलोकसुखेभ्य: पराङ्मुखी तपसा क्लेशयन्त्यात्मानं वृथा वहति धनुरधिज्यं कुसुमकार्मुकः । निष्कारणमुदयति चन्द्रमाः । वृथा व मासाभ्यागमः | निष्फलानि कुमुदकुवलयकह्लारकमलाकर विलसितानि । निष्फला = समारम्भाडम्बराः । निरर्थकान्युपवनानि । किं ज्योत्स्नया । किं वा लीलासरित्पु र्मलयानिलेन वा' इति । अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादपेतकौतुका सर्वथा तं वदन्तम् 'अपि क कुतो वा समायातः, किमर्थं वा मामेवमभिदधासि,' इत्यपृष्ट्वान्यतोऽगच्छम् । गत देवार्धनकुसुमान्याचिन्वती तरलिकामाहूयाब्रुवम् – 'तरलिके, योऽयं युवा कोऽपि ग्रा कृतिरैस्यावलोकयतो वदतश्चान्यादृश एवाभिप्रायो मयोपलक्षितः । तन्निवार्यतामयं पुनरत्र नागच्छति । अथ निवारितोऽपि यद्यागमिष्यति तदावश्यमेव स्याभद्रकं 'यति' इति । स तु निवार्यमाणोऽपि 'दुनिवारवृत्तेर्मदनहतकस्य दोषैर्भवितव्यतया = स्य नात्याक्षीदेवानुबन्धम् । अतीतेपु फेषुचिदिवसेष्वेकदा गौढायां यामिन्यामुद्रिर 910₂ भरेणोद्दीपितस्मरानलं ज्योत्स्ना पूरमिन्दुमयूखेषु लव्धनिद्रायां तरलिकायामश्रप्तसुखा ● । दुःखं करोति । यदि च वादृश्यनन्यरूपा जीवलोक सुखेभ्यः पराङ्मुखी निवर्तिताननात्मानं तपसा क्ले- शोषयन्ती, तदा कुसुमकार्मुकः कंदर्पोऽधिज्यं ज्यामविरूडं धनुः कार्मुकं वृथा मुधा वहति धारयति । रणं निःप्रयोजनं चन्द्रमाः शशाङ्क उदयत्युद्गच्छति । वृथा मुधा वसन्तमासस्य सुरभिमासस्याभ्यागम आम कुमुदानि कैरवाणि, कुवलयानि श्वेतकमलानि, कहारं सौगन्धिकम्, कमलानि पद्मानि, एतेषामाकराः स्तेषां विकसितानि हसितानि निष्फलानि निरर्थकानि | जलदस्य समारम्भः प्रारम्भस्तस्याडम्बराः स निष्फला निरर्थकाः । उपवनानि आरामाणि निरर्थकानि निःप्रयोजनानि । ज्योत्स्नया चन्द्रिकया किमपीत्यर्थः । लीलासरित्पुलिनैः क्रीडानदीसैकतैः । किं वा मलयानिलेन मलयाचलमरुता वा किमि अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादुदन्तादपेतं गतं कौतुकं कुतूहलं यस्याः सर्वविधा सर्वथा सर्वा वदन्तं ब्रुवन्तम् | अपि कस्त्वं को भवान्, कुतो वा कस्मात्प्रदेशात्समायातः समागतः, किमर्थ वा जनं मां महाश्वेताभिधानामेवमभिदधासि कथयसि, इत्यपृष्व प्रश्नमकृत्वैवान्यतोऽपरस्मिस्थलेग जम् । गत्वा च देवस्य महेशितुरचनं पूजनं तस्मै कुसुमानि पुष्पाण्याचिन्वत्यवचयं कुर्वन्ती तरलिका हायामकथयम् । हे तरलिके, योऽयं प्रत्यक्षोपलभ्यो युवा तरुणः कोऽप्यनिर्दिष्टनामा ब्राह्मण स्याकृतिराकारो यस्य स तथा । अस्य यूनोऽवलोकयतः पश्यतो वदतश्च ब्रुवतश्चान्यादृश इव का मिज इवाभिप्राय आशयो मयोपलक्षितो ज्ञातः । तत्तस्माद्धेतोरयं निवार्यतां प्रतिषेभ्यताम्, यथा पुनर्द्वितीय मत्समीपे नागच्छति नाभ्येति । अथ निवारितोऽपि प्रतिषिद्धोऽपि यद्यागमिष्यति तदावश्यमेव नि -A---A TTT for. ·