पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. कादम्बरी । दृष्टपूर्वमप्यदृष्टपूर्वमिव, अदत्तदृष्टिसुखम् अनुत्पादितहृदयाहादम्, अनुपजनितमानसम् तदेवाच्छोदमुपाहित द्विगुणदुःखमाससाद | आसाद्य चोपसर्पन्नेव सर्वाश्ववारानादिदे 'कदाचिदसौ वैलक्ष्यादस्मानालोक्यापसर्पत्येव तच्चतुर्ष्वपि पार्श्वेष्ववहिता भवन्तु भ इत्यात्मनापि तुरगगत एव खिन्नोऽप्यखिन्न इव विचिन्वंतागहनानि वृक्षमूलानि शि लानि लॅसन्मण्डपांच समन्ताद्वश्राम | भ्राम्यंश्च यदा न क्वचिदपि किंचिदवस्थानचि प्यद्राक्षीत्तदा चकार चेतसि - नियतमसौ पत्रलेखा सकाशान्मदागमनमुपलभ्य प्रथम पक्रान्तो येनावस्थानचिह्नमात्रैकमपि कथमपि नोपलक्ष्यते । निरुद्धोद्देशं गतश्च काव्य भिरसावेवान्विष्टोऽपि न दृष्टः । तत्कष्टतरमापतितम् । वैशम्पायनमदृष्ट्वास्मात्प्रदेश दमपि गन्तुं पादावेव नोत्सहेते । मे मन्मथशरविक्षिप्ताञ्च कादम्बरीदर्शनमालालम् क्षणमपि विलम्बमन्तरीकर्तुमक्षमाः क्षामतया मा यासिषुः प्राणाः । सर्वथा विनष्टो नदृष्टा देवी कादम्बरी, नापि वैशम्पायन इति । एवमुत्पन्न निश्चयोऽप्यपरिच्छेद्यस्व त्वात्प्रत्याशायाः कदाचिदस्य वृत्तान्तस्याभिज्ञा महाश्वेतापि भवत्येव । तत्तां तावत्पश्य ५२२ समूहास्तैरध्यासित आश्रित उपान्तपादपः समीपवृक्षो यस्य तत्तथा । प्रावृषा प्रावृद्रकालेनाहतं पीडितं न्यदिनेतरदिव । दृष्टपूर्वमपि विलोकितपूर्वमप्यदृष्टपूर्वमिवानिरीक्षितपूर्वमिव । अदत्तं दृष्टेर्नेत्रस्य सुखं येन तत्तथा । अनुत्पादितोऽविहितो हृदयस्य चेतस आह्लादः प्रमोदो येन तत्तथा । अनुपजनिता कृता सस्य स्वान्तस्य प्रीतिः स्नेहो येन तत्तथा । उपहितं स्थापितं द्विगुणं दुःखं येन तत्तथा । आससादेत्यन प्रागेवोक्तः । आसाद्य च प्राप्य चोपसर्पन्नेवापसरन्नेव सर्वान्समग्रानश्ववारान्सादिन इत्यादिदेशाज्ञां दत्त इतिद्योत्यमाह — कदेति । कदाचिदसौ वैशम्पायनो वैलक्ष्याद्वीक्षापन्नत्वतोऽस्मानालोक्य निरीक्ष्याप वापयात्येव । तच्चतुर्ष्वपि पार्श्वेषु भवन्तो यूयमवहिताः सावधाना भवन्तु | इत्यात्मनापि स्वेनापि तु एवाश्वाधिरूढ एव खिन्नोऽपि खेदं प्राप्तोऽप्यखिन्न इवाप्राप्त खेद इव विचिन्वन्विलोकयंलतागहनानि व राणि वृक्षमूलानि पादपबुध्नानि शिलातलानि प्रसिद्धानि लसन्मण्डपांच प्रतिदिवसवर्धमानवीरुज्जन समन्ताद्विष्वग्वभ्राम । भ्राम्यंश्च पर्यटंश्च यदा क्वचिदपि कुत्रापि स्थले किंचिदपि स्वल्पमप्यवस्थ निवासाभिज्ञानं नाद्राक्षीन व्यलोकयत् । तदेति चेतसिं चित्ते चकार निर्ममे | नियतं निश्चित मसौ वैशम पत्रलेखायाः सकाशात्समीपान्मदागमनं चन्द्रापीडागमनमुपलभ्य प्राप्य प्रथममेवादावेवापकान्तो ग कारणेनावस्थान चिह्नमात्रकमपि निवासज्ञापकाभिज्ञानमात्रमपि कथमपि महता कष्टेन नोपलक्ष् ज्ञायते । निरुद्धोद्देशं निरुद्धप्रदेशं गतश्च प्राप्तश्वासावेव वैशम्पायन एवास्माभिरन्विष्टोऽपि विले पिकनिदृष्टोन दृक्पथमायातः । तत्तस्माद्धेतोः कष्टतरमतिकृच्छ्रमापतितमायातम् । तदेव यन्नाह – वैशम्पायनेति । वैशम्पायनमदृष्ट्वानवेक्ष्या स्मात्प्रदेशात्पदमपि गन्तुं पादावेव नोत्सहेते नो