पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४८७ तोत्रुटित विस काण्डच्छेददन्तुरं निपानसर:पकमारोहत्सु करियूथेषु, रक्ततामरस कान्तिपु ललनाकपोलोपान्तेषु, दलितमुक्ताक्षोदानुकारिणीपु विराजमानासु घर्मजलकणिकावलीपु, स्मैर्चमाणायां ज्योत्स्नायां गृह्यमाणेषु तुषारगुणेषु वाञ्छयमाने पयोदकालाभ्यागमे, अभ्यर्थ्य - माने दिवसपरिणामे प्रदोषदर्शनाकाङ्क्षिषु हृदयेषु उत्थाय सरस्तीरकल्पितमनवरतापतज्जला- सारसेकनिवारितोष्णकर किरणसंतापम् एकसंतानावलीधारवर्षवेगवाहिन्या निर्झरिण्येच कु- ल्यया परिक्षिप्तम्, अन्तरालम्बित जलजम्बूप्रबालाहितान्धकारम्, आमुक्तकुसुमपल्लवलता वृता- खिलस्तम्भसंचयम्, आमोद मानसरसस्फुटितारविन्दराशिदत्तप्रकरम्, आकीर्णसरस बिसकी- ण्डम्, अकाण्ड कल्पितप्रावृद्कालमितस्ततो वर्षन्तीभिः शैवलप्रवालमञ्जरीभिः, जलदेवताभि- रिव, सद्यःस्नानार्द्रचिकुरहस्ताभिरुपगृहीतसुरभिकोमलजला ईकाभिरनाश्यानचन्दनाङ्गरागहा- रिणीभिरिवलयमात्राभरणाभिरवतंसितबालशैवलप्रवाला भिर्मृणालतालवृन्तकर्पूरपटवासह- १ किंजल्कं च केसरं ताभ्यां विच्छुरितं कर्बुरितमिच्छया विलोडितेन मथनेनोत्रुटितानि यानि विसकाण्डानि तेषां छेदास्तैर्दन्तुरं मनोहरमेतादृशं निपानसरो 'निवाण' इति लोके प्रसिद्धं यत्सरस्तटाकं तस्य पङ्कं कर्दमं करियूथेषु हस्तिवृन्देष्वारोहत्सु प्रविशत्सु सत्सु, रक्तं यत्तामरसं कमलं तद्वत्कान्तिर्यमा मेवं विधेषु ललनानां कपोलानामुपान्तेषु समीपेषु सत्सु | दलितेति । दलिता प्रदिता या मुक्ता मौक्तिकानि तासां क्षोद चूर्णं तदनुकारिणीपु तत्सादृश्यकरणशीलासु धर्मजलस्य प्रस्वेदस्य कणिकानामावलीषु श्रेणिषु विराजमानासु शोभ- मानासु सत्सु ज्योत्स्नायां चन्द्रिकायां स्मर्यमाणायां स्मृतिगोचरीक्रियमाणायां सत्यां तुषारगुणेषु हिमगुणेषु गृहामाणेषु सत्सु, प्रयोदकालस्य प्रावृट्समयस्याभ्यागम आगमने वाञ्छ्यमान ईप्स्यमाने सति, दिवसस्य वासरस्य परिणामेऽवसानेऽभ्यर्थ्यमाने प्रार्थ्यमाने सति, प्रदोपो यामिनीमुखं तस्याकाङ्क्षषु वाञ्छकेषु हृदयेषु मनःसु सत्सु, उत्थायोत्थानं कृला जलमण्डपमयासीदिति दूरेणान्वयः | जलमण्डपं विशेषयन्नाह - सर इति । सरसस्तटाकस्य तीरं तटं तस्मिन्कल्पितं विहितमनवरतं निरन्तरमापतन्क्षरन्यो जलासारो वेगवदृष्टिस्तेन सेकः सिञ्चनं तेन निवारितो दूरीकृत उष्णकरस्य सूर्यस्य किरणसंतापो येन स तम् । एकसंतानानामेकपरम्पराणा- मावलीभिय धारावर्षस्तस्य वेगं वहन्तीत्येवंशीलया निर्झरि ण्येव नद्येव कुल्यया सारिण्या परिक्षिप्तं वलय- तम् । अन्तरेति । अन्तरा मध्य आलम्बितानि जलजम्बूप्रवालानि वेतसकिसलयानि तैराहितः स्थापितो- इन्धकारो यस्मिन् । आमुक्तेति । आमुक्ता मुकुलकुसुमपल्लवा याभिरेवंविधा या लता वहयस्ताभिरावृत आच्छादितोऽखिलस्तम्भसंचयः समग्रस्थूणासमूहो यस्मिन् । आमोदेति । आमोदमानानि विदूरगन्धवन्ति सरसानि रसोपयुक्तानि स्फुटितानि विकसितानि यान्यरविन्दानि कमलानि तेषां राशि: समूहस्तस्य दत्तः प्रकरो निवहो यस्मिन् । आकीर्णेति । आकीर्णानि न्याक्षिप्तानि सरसविसकाण्डानि मृणालसमूहानि यस्मिन् अकाण्डेऽप्रस्ता वे कल्पितः कृतः प्राहकालो वर्षासमयस्तमिव । काभिः । शैवलानि तेषां प्रवालमञ्जर्यः कि aaaaaa पनः कीदृशं जलसण्डम |