पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० कादम्बरी । प्रसादः । प्रवेश्यताम् ।' इत्यभिधाय पुनः स्कन्धावारमेवाजगाम | प्रविशन्नेव पितुः स दागतमभिज्ञाततरमालेखहारकमद्राक्षीत् । वृततुरङ्गमश्च प्रीतिविस्फारितेन चक्षुषा दू पृच्छत् – 'अङ्ग, कच्चित्कुशली तातः सह सर्वेण परिजनेनाम्बा च सर्वान्तः पुरै : ' अथासावुपसृत्य प्रणामानन्तरम् 'देव, यथाज्ञापयसि' इत्यभिधाय लेखद्वितयमर्पयां युवराजस्तु शिरसि कृत्वा स्वयमेव च तदुन्मुच्य क्रमश: पपाठ – 'स्वस्त्युज्जयिनीतः राजन्य शिखण्ड शेखरीकृतचरणारविन्दः परममाहेश्वरी महाराजाधिराजो देवस्तारापीड संपदामायतनं चन्द्रापीडमुदञ्चच्चारुचूडामणिमरीचिचक्रचुम्बिन्युत्तमाङ्गे चुम्वन्नन्द कुशलिन्यः प्रजाः । किं नु कियानपि कालो भवतो दृष्टस्य गतः । बलवदुत्कण्ठितं न यम् । देवी च सहान्तः पुरैम्लनिमुपनीता । अतो लेखवाचनविरँतिरेव प्रयाणक नर्तव्या' इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थ लिखितमवाचयत् । अस्मिन्नेवावस पसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयमस्माद्भिन्नार्थमेवादर्शयत् । अथ 'यथ यति तातः' इत्युक्त्वा तथैव च तुरगाधिरूढः प्रयाणपटहमदापयत् | समीपे स्थितं = ताश्वीयेन परिवृतं महाबलाधिकृतं बलाहकपुत्रं मेघनादनामानमादिदेश – 'भवता पत्र सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावत भूमिमागमिष्यतीति तन्मुखेन वि । सत्रता एवं अनुबध्नात्यनुबन्धं करोति । स्कन्धावारं प्रविशन्नेव पितुः समीपाजनकपार्श्वादभिज्ञाततरम ज्ञातपूर्वमासमन्ताल्लेखहारकमुदन्तहारकमद्राक्षीत् । धृततुरङ्गश्च स्थापिताश्वश्च पीत्या स्नेहेन विर विस्तीर्णीकृतेन चक्षुषा दूरादेवापृच्छत् । हे अङ्ग । कच्चिदिति प्रश्ने । तातः पिता कुशली वर्तते । स जनेन सह तथा सर्वान्तः पुरैः सहाम्बा माता च कुशलिनीति । अथेति प्रश्नानन्तरमसावुपसृ कृत्वा प्रणामानन्तरं नमस्कृतेरनु हे देव, यथाज्ञापयति यथा कथयसि कथास्तीति भावः । इत्यभिधा द्वितयमर्पयांवभूवार्पितवान् | युवराजस्तु चन्द्रापीडस्तु शिरसि कृत्वा मस्तके निधाय स्वयमेवात्मनैव द्वयमुन्मुच्योन्मुद्र्य क्रमशः पपाठ पठितवान् । किं तदित्याह – स्वस्तीति । स्वस्ति यथा स्यात्तथोज विशालातः सकलराजन्यानां समग्रभूपानां शिखण्डै डा शेखरीकृतं चरणारविन्दं यस्य स परमम् स्युत्कृष्ठशैवो महाराजाधिराजो महतां राज्ञामधीशस्तारापीड: सर्वसंपदां समग्र समृद्धीनामायतनं गृ चन्द्रापीडमुदञ्चदुल्लसच्चारु मनोहार यच्चूडामणिमरीचिचक्रं शिरोमणिदीप्तिपटलं तच्चुम्बिन्युत्तमा चुम्बंश्च॒म्बनं कुर्वन्नन्दयति प्रमोदयति । प्रजाः प्रकृतयः कुशलिन्यो मङ्गलवत्यः सन्ति । किं न्विति भवतोदृष्टस्य कियानपि कालः समयो गतो व्यतीतः । तेन नोऽस्माकं बलवत्युत्कण्ठोत्कलिका जाता तादृशं हृदयमस्ति । देवी च तवाम्बा सहान्तःपुरैर्लानिमुपनीता प्रापिता । अत्र सहान्तः पुरैरियने नो sपि त्वां समीहन्त इति सौजन्यातिशयः सूचितः । अतो हेतोर्लेखवाचनस्य विरतिरेवावसानमेव प्रथ णतां प्रस्थाननिमित्ततां नेतव्या प्रापणीया | शुकनासेन प्रेषिते द्वितीयेऽपि लेखेऽमुमेवार्थं लिखितं लि