पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० कादम्बरी । ,

.9 7 तम्, बाहुलता विवृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम् आपाण्डुभिश्चैकश्रव स्ताडकीकृतैः केतकीगर्भदलैरुपह सितद्न्तपत्रम्, आलिखितचन्दनललाटिकानि मु न्दानि बद्धसौभाग्यपट्टानीव दधानम्, कृतचन्दनविन्दुविशेषकांश्च दिवापि स्पर्शलो न्दुप्रतिविम्बानिव कैपोलानुद्वहन्तम् अपहृताशे पशिरीष सौभाग्याभिः शैवलमञ्जरीभि कर्णपूरम् कर्पूरधूलिधूसरेपु मलयजरसलवलुलितेषु बैकुलावलीवलयेषु स्तनेषु न्यस्त पत्रप्रावरणम् अनवरतचन्दनचर्चाप्रणय नपाण्डुरैः संतापरोषमृदितारक्तचन्द्रकरैर कल्पितमृणालदण्डानि बिसतन्तुमयानि चामराणि बिभ्राणम्, उन्नालैश्च कमलैः कुमु लयैः किसलयैः कदलीदलै : कमलिनीपलाशैः कुसुमस्त बकैश्चात पत्रीकृतैर्निवारितातपम् देवतानामिव समूहम्, वरुणश्रियामिव समागमम्, शरदामिव समाजम्, गोष्ठीबन्धम् शिशिरोपचारनिपुणं कादम्बर्याः शेरीरपरिचारकं शरीरप्रायं परिज क्षीत् । तेन च प्रणम्यमानः पांदनखपतनभयादिव त्वरितापसृतेन दीयमानमार्गश्चन्द्र .9 सरसी , मावृतम्' इति कोशः । बाहुलताविधृतैर्भुजलतास्थापितैर्मृणा लवल यैस्तन्तुलकट कैराभरणकैरिव विभूषणै लीकृताः शुश्रीकृता अवयवा अपवना यस्य स तम् । आपाण्डुभिरीषच्छ्रेतैरेकश्रवण एवैककर्ण एवा करणं येषां तैस्ताडङ्कीकृतैस्ताडपत्रीकृतैरेवंविधैः । केतकीगर्भदलैरुपहसितानि दन्तपत्राणि येन स पुनः किं कुर्वाणम् । दधानं बिभ्राणम् | कानि | मुखान्येवारविन्दानि कमलानि । कीदृशानि । आ चन्दनस्य मलयजस्य ललाटिका पुण्ड्रविशेषो येषु तानि । विविधवर्णसाम्याद्वद्धसौभाग्यपहानीव | कृता विहिता चन्दनबिन्दुभिर्विशेषका येषु तान् । 'चित्रं पुण्ड्रविशेषकाः' इति कोशः | दिवापि स्पर्शलोभेन स्थित इन्दुप्रतिविम्वो येष्वेवंविधानिय कपोलानुद्वहन्तम् । अपेति । अपहृतं दूरीकृतम शिरीषस्य वृक्षविशेषस्य सौभाग्यं याभिरेवंभूताभिः शैवलमञ्जरीभिर्जलशुकवल्लरीभिः कृतः कर्णपूरो येन स्तनेषु कुचेषु न्यस्तं स्थापितं नलिनीपत्राणां प्रावरणमुत्तरीयकं येन स तम् । अथ च स्तनं विशेषयन्न र्पूरेति । कर्पूरस्य घनसारस्य धूली रजस्तया धूसरेष्वीषत्पाण्डुषु मलयजरसलवैश्चन्दनद्रवलेशैर्लुलिते बकुलावलीनां केसरराजीनां वलयानि येषु ते तथा तेषु । पुनः कीदृशम् | करैः करणभूतैश्यामराणि कीदृशैः करैः । प्रियविरहेण संतापरोषाभ्यां मृदिता मर्दिता आरक्ता नवोदिताश्चन्द्रकरास्तैरिवानवरतं चन्दनचर्चा तस्याः प्रणयनं प्रापणं तेन पाण्डुरैः । कीदृशानि चामराणि | कल्पित इति । कल्पि तो मृणालानां दण्डो येषु तानि | पुनः किंविशिष्टानि | बिसानां तन्तवस्तन्मयानि तन्निर्मितानि । उ मलैः, कुमुदैः कैरवैः, कुवलयैरुत्पलैः, किसलयैः पलवैः, कदलीदलै रम्भापत्रैः, कमलिनी पलाशैः पद्मि 'पत्रं पलाशं छदनम्' इति कोशः | कुसुमस्तबकैः पुष्पगुच्छे: । 'गुच्छस्तबक गुच्छकाः' इति एतैश्चात पत्रीकृतैश्छत्रीकृतैर्निवारितो दूरीकृत आतपः सूर्यालोको यस्य स तम् | जलदेवतानां जलाि समूहमिव | सर्वदा जलक्किन्नदेहत्वादिति भावः । वरुणः प्रचेतास्तस्य त्रियां समागममेकीभवनमिव स्यापि जलाधीशत्वेन तस्य श्रियामप्य तिशीतलत्वात्तदुपमानम् । शरदां घनात्ययानां समाजमिव परि ।