पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | ३२४ तरलिका क गता' इति । अथ साकथयत् – 'महाभाग, यत्तन्मया कथितममृतसंभव रसां कुलं तस्मान्मदिरेति नाम्ना मंदिरायत्तेक्षणा कन्यकाभूत् । तस्याश्चासौ सकलग कुलमुकुटकुङ्यलपीठप्रतिष्ठितचरणो देवश्चिवरथः पाणिग्रहीत् | अपरिमितगुर्णांकृष्ट वैनितादुर्लभेनाधःकृताशेपान्तःपुरेण हेमपट्टलाञ्छनेन छत्रवेत्रचामरचिह्वेन महादेवी = परं प्रीतः प्रसादमकरोत् । अन्योन्यप्रेमसंवर्धनपरयोश्च तयोर्यौवनसुखानि सर्वेमानयोः नार्यभूतमेकजीवितमिव पित्रोः, अथवा सर्वस्यैव गन्धर्वकुलस्य वा जीवलोकस्य, इ रत्नमुदपादि कादम्बरीति नाम्ना | सा च मे जन्मनः प्रभृत्येकाशनशयनपानासना परं नमखिलविस्रम्भधाम द्वितीयमिव हृदयं बालमित्रम् | एकत्र तथा मया च गीर्तनृत्य- कृता: परिचया: । शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्रण निर्भरमपनीतो बालभावः चामुनैव मदीयेन हतवृत्तान्तेन सेमुपजातशोका निश्चय मकार्षीत् –'नाहं कथंचिदपि कायां महाश्वेतायामात्मनः पाणि ग्राहयिष्यामि' इति | सखीजनस्य पुरतः सशपथ मित्रं मुहृत् । आविष्टलिङ्गत्वानपुंसकत्वम् । दुःखेति । दुःखे कृच्छ्रे सब्रह्मचारिणी | 'एकब्रह्मव्रताचा सत्रह्मचारिणः' इति कोषः । एवंविधा सा तरलिकाक्क गता । अथेति । तत्प्रश्नानन्तरं सा महाश्वेताक चत् । किं तदित्याह–महाभागेति । हे सत्पुरुष, अमृतसंभवमप्सरसां कुलं यच्च मया पूर्व तस्मात्कुलात् । मदिरेति । मदिरा इति नाम्ना कन्यकाभूत् । तां विशिष्टि-मदिरेति । म घूर्णिते लोचने यस्याः सा तथा । मदिरया नयनयोः कश्चन विस्तारो जायत इति । विस्तीर्णनयने वत् । तस्याश्चेति । तस्या मदिराया देवोऽसौ चित्ररथः पाणिं हस्तमग्रहीत् । पाणिपीडनमकरोनि चित्ररथं विशेषयन्नाह —— सकलेति । सकलं समग्र यद्गन्धर्वकुलं देवगायनवंशस्तस्य मुकुटानि किरी । कुङ्मलाकारं पीठं पदासनं तत्र प्रतिष्ठितौ चरणौ स्थापितौ येन सः । अपरीति | अपरिमित ख्या ये गुणादयो लज्जादयस्तैराकृष्टमाकर्षितं हृदयं चेतो यस्य स प्रीतः संतुष्टो महादेवी शब्देन परमु सादमनुग्रहम करोदन्वतिष्ठत् | अथ च महादेवीशब्दं विशेषयमाह - वनितंति । वनितायाः स्त्रियो दुष्प्रापेन | अधइति । अधःकृतमधरीकृतमशेषं समग्रमन्तः पुरं येन स तेन । हेमेति । हेमपट्टस्य दृस्य लाञ्छनं चिह्नं यस्मिन्स तेन | छत्रेति | छत्रमातपत्रम्, वेत्रं यष्टिः, चामरं वालव्यजनम्, ए हानि यस्मिन् । अन्योन्येति । अन्योन्यं मिथो यत्प्रेमसंवर्धनं स्नेहोत्पादकं तत्र परयोः सप्रयत्नयोच वनसुखानि तारुण्यसातानि सेवमानयोर्भुजानयोः कालेनानुक्रमेणाश्चर्यंभूतं चित्रभूतं पित्रोर्मातृजनकयो तमद्वितीयप्राणितमिव । अथवा सर्वस्यैव गन्धर्वकुलस्य जीवलोकस्य वैकजीवितं कादम्बरीनाम्ना दुहितुर- द्युत्पन्नमभूत् । सा चेति । सा कादम्बरी-मे मम जन्मनः प्रभृत्युत्पत्तिदिनादारभ्यैकान्य भिन्नान्यशनश= सनानि यस्याः सा | तत्राशनं भोजनम्, शयनं शय्या, पानं मद्यादि, आसनं चतुष्क्रिकादि । एतेन प्रीत्यु