पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । द्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवर्त्मान्तःपुरम। ययौं। नत्र धवलच. कावच्छन्नशरीरैरैनेकशतसंख्यैः श्रियमिव क्षीरोद्कल्लोलैः समन्तात्परतावान्तशि अतिप्रशान्ताकाराभिश्च कषायरक्ताम्बरधारिणीभि: संध्याभिरिव सकललोकबन्यामि: प्रद स्वश्रवणपाशाभिर्विदिताने कर्केथावृत्तान्ताभिर्भूर्तेपूर्वाः पुण्याः कथाः कथयन्तीभिरिनामा. न्वाचयन्तीभिः पुस्तकान्दधतीभिर्धर्मोपदेशान्निवेदयन्तीभिः जरत्नजिताभिर्वितोद्यमानाम, उपरचितस्त्रीवेषभषेण गृहीत विकटप्रसाधनेन वर्षधरजनेनोपसेव्यमानाम, अनवरतभिषय- मानवालव्यजनकलापाम्, अङ्गनाजनेन च वसनाभरणकुसुमपटवार्सेताम्बलतालपुन्नाग भृङ्गारधारिणा मण्डलोपविष्टेनोपास्यमानाम् पयोधरॉवलम्बिमुक्तागुणाम, अॅथलमध्यमव द्वङ्गाप्रवाहमिव मेदिनीम् आसन्नदर्पणपतितमुखप्रतिविम्याम् अर्कविम्वप्रविशशिमणः- 19 १ वैशम्पायन द्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवमन्तःपुरमाययौ समागमन | तनि । तत्र अन्तःपुरेमातरं जननीं प्रणनाम नमश्रक इति दूरेणान्वयः | अथ मातुर्विशेषणानि -धवलका स्वच्छन्नान्याच्छादितानि शरीराणि येषां तैः । अनेके ये शतसंख्यास्तैः शुद्धान्तवंशिकैः शुद्धान्तमन्त्र श्चान्तःपुरं तत्र नियुक्ता आन्तर्वंशिकाः काञ्चुक्यादयस्तैः समन्तात्सर्वतः परित परिवेष्टिताम् । ॐः कामिव । क्षीरोदकल्लोलैः क्षीरसमुद्रतः श्रियमिव लक्ष्मीमिव । पुनः कीदृशम् | जरत्प्रजिताभिवृद्धामः- निर्विनोद्यमानां विनोद विषयीक्रियमाणाम् । अथ च तापसीनां विशेषणानि - अतिप्रशान्तोऽतिशान्त आकरो यासां ताभिः । कषायेण रक्तं यदम्बरं वस्त्रं तद्धारयन्तीत्येवंशीलास्ताभिः | सकलाः समग्रा से ठोकाने र्वन्द्याभिर्वन्दनीयाभिः | रक्ताम्बरसम्यादाह – संध्याभिरिव प्रलम्वा लम्वायमानाः श्रवणपाशाः कर्णा यासां ताभिः विदिता ज्ञाता अनेकाः कथाः प्रबन्धास्तासां वृत्तान्तो वार्ता याभिस्तास्ताभिः । पूर्व भुता भूतपूर्वा । एवंविधाः पुण्याः पवित्राः कथाः संबन्धान्कथयन्तीभिः प्रतिपादयन्तीभिः । इतिहासान्पर्व- वृत्तान्तान्वाचयन्तीभिः पठन्तीभिः । पुस्तकाञ्छास्त्रान्दधतीभिर्धारयन्तीभिः।धर्मोपदेशान्निवेदयन्नीभित न्तीभिः । पुनस्तामेव विशेषयन्नाह – उपरचितेति । उपरचितो विहितः स्त्रीणां वेपो नेपथ्यं भाषा व चैन स तथा तेन | गृहीतमात्तं विकटं विपुलं प्रसाधनं प्रतिकर्म येनैवंविधेन वर्षधरजनेन पण्डजनेनोपसेव्यमः- नां पर्युपास्यमानाम् । कामन्दक्यां तेषां लक्षणं यथा - 'ये त्वल्पसत्त्वाः प्रथमाः बाथ बीमादितः । जात्या न दुष्टाः कार्येषु ते वै वर्षधराः स्मृताः' । अनवरतं निरन्तरमभिधूयमानो वीज्यमानो वालपनम कलापश्चामरसमूहो यस्याः सा ताम् | अङ्गनाजनेन स्त्रीजनेन चोपास्यमानां सेव्यमानाम् | अनाजनं विशेषय नाह - वसनेति । वसनानि वस्त्राणि; आभरणानि भूपणानि; कुसुमानि पुष्पाणि, पटवासः पिष्टातः, नाम्बुलं नागवाहीदलानि, तालवृन्तं व्यजनम्, अङ्गरागो विलेपनम्, भृङ्गारः कनकालुका, एतान्धरतीति धारी तेन धारिणा । कीदृशेन । मण्डल्योपविष्टेन स्थितेन | अन्वयस्तु प्रागेवोक्तः । पुनरपि विशेषतस्तामेव विशेषयन्नाद्... पयोधरेति । पयोधरयोः कुचयोरवलम्बी मुक्तागुणो हारो यस्यास्ताम् । स्तनानामत्युच्चन्वेन गुकानां T