पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | स्वावन्निसंताना क्षितिभारधारणोचिता भविष्यति कुलसंततिः स्वामि त्येवमभिधानमंत्रतं करेण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि ताथ प्राभ्यां विलासवतीमानन्दयांचकार । कतिपय दिवसापगमे च देवताप्रसादात्स प्रतिमाशशी विवेश गर्यो विलासवतीम् । येने नैन्दनराजिरिव पारिजाते सृद्नवक्षःस्थलीव कौस्तुभमणिना सुतरामराजत सा दर्पणश्रीरिके गर्भच्छलेन न्तमवनिपालप्रतिबिम्बमुवाह | सा शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा रिपीनसागरसलिलभरमन्थरेव मेघमाला मन्दं मन्दं संचचार |मुहुरनुव कमाजिह्नितलोचना सालसं निशश्वास । तथावस्थां तामहरहः स्वयम नेकरसव १३२ ततिः क्षि विच्छिन्नमत्रुदितं संतानं पुत्रपौत्रादिप्रवाहरूपं च यस्याः सैवंभूता स्वामिनो राज्ञः तस्या भारी वीववन्तस्य धारणं वहनं तत्रोचिता भविष्यति । इत्येवं पूर्वोक्तरूपमभिदधानं तं करें गृहीत्वा हस्तेनादाय नरेन्द्रो नृपोऽभ्यन्तरं मध्यप्रदेशं प्रविश्य प्रवेशं कृत्वा ताभ्यामुभ यांविलागवतीमानन्दयांचकार प्रमोदयांचकार । कतीति । कतिपये कियन्तो ये दिन मगनमेऽतिकमे सति देवताप्रसादाद्देवतानुग्रहाद्विलासवत गर्भ विवेश प्रविष्टो वभूव । अत्रार्थ वर्शयवाद – सरसीति । सरसीं कासारं प्रतिमाशशीव प्रतिबिम्वरूपश्चन्द्र इव | येनेति । येन सुतराम निशगेनाराजताशोभत । केनेव केव । पारिजातेन कल्पद्रुमेण । 'मन्दारः पारिजातकः' इ नन्दनेतीन्द्रस्य काननम् । 'नन्दनाभिषं वनम्' इति कोशः | तस्य राजिः श्रेणिरिव | यथा कल्पपा मनितरां शोभां ग्राप्तं तथा गर्भेणेयमपीति भावः । उपमानान्तरं प्रदर्शयन्नाह - कौस्तुभेति मणिना प्रतिद्धेन मधुसूदनस्य जनार्दनस्य वक्षःस्थलीव भुजान्तरस्थलीव । अतिविस्तृतत्वेन गौरव त्या उपमानं वक्षसः । दर्पणेति । दर्पण आदर्शस्तस्य श्रीः प्रकाशरूपा सेव गर्भो भ्रूणस्तस्य छ नंकान्तमन्तःप्रविष्टमवनिपालो भूनेता तस्य प्रतिविम्वं प्रतिरूपमुवाहावत् । 'वह प्रापण' इति सयंप्रसारणं लिटि रूपम् । अयं भावः – यथा दर्पणः संक्रान्तं प्रतिविम्वं वहति तथेयमपि राज वाह | अनेन राजराजसुतयोः सर्वथाभेदो दर्शितः । सेति । सा विलारावती मन्दं मन्दं र चालेयन्वयः | तामेव विशेषयन्नाह - प्रतीति । प्रतिदिनं प्रत्यहं शनैः शनैः | स्वल्पप्रया सेनेल स्तोकम् । उपचीयेति । उपचीयमानोऽवयवैः पुष्टतां प्राप्यमाणो गर्भो यस्याः सा | निर्भरेति तिशयं परिप्रीतमास्वादितं सागरस्य समुद्रस्य सलिलं जलं तस्य भरो भारस्तेन मन्थरालसा मेघमाले नीव समुद्राजलमादाय मेघो वर्षतीति लोकोक्तिः । अन्वयस्तु प्रागेवोक्तः । मुहुरिति । मुहुर्वारं वर्तुमारच्या जृम्भा एवं जृम्भिका | स्वार्थे कप्रत्ययः । यत्र यस्यां क्रियायां वा यथा भवति तथा आसम तं जधीकृतं विकृतं वा निमेषोन्मेपाभ्यां लोचनं यस्याः सा । अनेन गर्भवतीखभावः सूचितः । स्यसहितं यथा स्यात्तथा निशश्वास निश्वासं मुक्तवती । गर्भानुभावान्निश्वासाग्रहणेऽपि तादृश बादिति भावनिपर्वस्य 'अस प्राणधार लिट 1 TITT