पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । अयन | अनेकवृद्ध परंपरागमागतानि रहस्यांन्यङ्गीचकार | दर्शनागतद्विज जनमात्मजदर्शनो- हफा बेश्रुतीरकारयत् । अनवरतवाच्यमानाः पुण्यकथाः शुश्राव | गोरोचनालिखितभूर्ज- पत्रगर्भान्मत्रकरैण्डका नुवाह | रक्षाप्रतिसरोपेतान्योषधीसूत्राणि बबन्ध । परिजनोऽपि चाम्याः सततमुपश्रुत्यै निर्जगाम | तन्निमित्तानि च जग्राह | शिवाभ्यो मांसबलिपिण्डमनु- दिनं नियुत्ससर्ज | स्वप्नदर्शनाश्चर्याण्याचार्याणामाचचक्षे | चत्वरेषु शिवैबलिमुपजहार । एवं गच्छतिकाले कदाचिद्राजा क्षीणभूयिष्ठायां रजन्यामल्पावशेषपाण्डुता- के जरत्पारावतपक्ष नभसि स्वप्ने सितंप्रासादशिखरस्थिताया विलासवत्याः फरिण्या इव विसेंबलयमानने सकलकलापूर्णमण्डलं शशिनं 'प्रेविशन्तमद्राक्षीत् । प्रबुद्धयोत्थाय हर्षविकाशस्फीततरेण चक्षुषा धवलीकृतवास भवनस्तस्मिन्नेव क्षणे । सापटमिधं जानन्तीति निमित्तज्ञातानुपचचार तेषां समीपे ययौ । शकुनज्ञानविदां वसन्तराजादिशास्त्रज्ञा- नविदामादरं बहुमानमदर्शयद्दर्शितवती । अनेकेति । अनेके ये वृद्धाः स्थविरास्तेषां परंपरा परिपाटी तया सवां न आगमः प्रसिद्धिस्तदागतानि यानि रहस्यानि तत्त्वान्यजीचकार स्वीचक्रे | परिपाट्यां य आगमो मन्त्रनाम्खं तद्ागतानि रह्स्यानि वा । दर्शनेति । दर्शनार्थमागतं प्राप्तमेवंभूतं द्विजजनं ब्राह्मणलोकमात्मजः पुत्रस्य दर्शनमवलोकनं तत्रोत्सुकोत्कण्ठिता वेदस्य श्रुती: श्रवणमकारयाह्मणद्वारा कारयामास । अका- दिति 'हकोरन्यतरस्याम्' इत्यण्यन्तस्य कर्ता | द्विजजनः कर्मसंज्ञः | अनवरतेति | अनवरतं निरन्तरं वाच्यमानो उच्चमानाः पुण्यकथाः पवित्रकथा: शुभावाश्रौषीत् । गोरोचनेति । गोरोचनालिखितं भू- अपगमध्ये यसबंभूतान्मन्त्र करण्डकान्पिट कानुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे दिपम् | रक्षेति | रक्षायाः प्रतिसरः कङ्कणं तेनोपेतान्योषधीसूत्राणि ववन्ध बन्धनं कृतवती । अस्या विलासबलाः परिजनोऽपि परिच्छदोऽप्युपश्रुयै रजकादिवाक्यार्थं विलोकयितुं निर्जगाम बहिर्ययौ । 'देव- यक्ष उपश्रुतिः' इति कोशः । तदिति । तन्निमित्तानि तदुक्तशकुनानि जग्राहाग्रहीत् | शिवेति । शिवा न्यः शृगालीभ्योऽनुदिनं प्रतिदिनं मांसवलिपिण्डं निशि रात्रावुत्ससर्जीत्सृष्टवती स्वप्नदर्शनाश्चर्याणि ख- झालोकनकुतूहलान्याचार्याणां गुरुणामाचचक्षे कथितवती । चत्वरेषु शिववलिमुपजहाराहृतवती । एवं चेति । एवं पूर्वोक्तप्रकारेण गच्छति व्रजति कालेऽनेहसि कदाचित्कस्मिंश्चित् समये स्वप्ने राजा वि लागवला आनने मुखे शशिनं विशन्तं प्रविशन्तमद्राक्षीद्ददर्श | कस्याम् | रजन्यां रात्री | किंविशिष्टायाम् । क्षी भूविधं यस्याः मा तस्याम् | स्तोकरात्रा वित्यर्थः । कस्मिन्सति | नभस्याकाशे सति । आकाशं विशे- पन्नाह – अल्पेति । अन्नाः खल्पा एवं शेषा अवशिष्टाः पाण्डुतारकाः श्वेतनक्षत्राणि यस्मिन् । जरीया- न्यः पारावतः कपोतस्तस्य पक्षो वापस्तद्वद्भूत्रे धूम्रवर्ण | विलासवतीं विशेषयन्नाह - सितेति । सितः शुभ्रो सः प्रासादन्तस्य शिखरमग्रं तत्र स्थिताया उपविष्टायाः । कस्याः किमिव । करिण्या हरितन्या आनने fanarsin