पृष्ठम्:कादम्बरीकथासारः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
श्री त्रिविक्रमविरचितः

कदाचिदम्बया साथै साहं तरलिकास्वसा ।
भवितव्यमबुध्वैव स्नातुमच्छोदमभ्यगाम् ॥ ५२ ॥

तत्र कच्छस्थले तत्तत्पश्यन्ती दृन्विलोभनम् ।
क्रीडारसीरवरं क्रीडन्यालीजनैः सह ।। ५३ ॥

आबध्यमान भ्रमरैरहंपूर्विकयाकुलैः ।
विमप्यपूर्यमाजिनं सौरभ्ये सुमनोभवम् ।। ५४ ॥

तदनाम्नातपूर्वं मामुपनीतं नभस्वता।
घटपदमिव सौरभ्यमनयदशममनः ॥ ५५ ॥

किमेतदित्युपारूढकुतूहलवशादहम् ।
गत्वा पदानि कतिचित्कणन्माणिक्यनूपुरम् ।। ५६ ।।

1तपःप्रभावाद्दुदेशं जटावल्कलवेष्टितम् ।
प्रभामण्डलमध्यस्थं प्रभाकरमिवोदितम् ॥ ५७ ॥

बिभ्राणं रमयतिक्रमुदरेण तनीयसा ।
तमोरेखामिवान्तस्थां बोधदीपेन निर्गताम् ॥ ५८ ॥

दधानं पाणिपङ्कन स्फाटिकीमक्षमालिकाम् ।
मुखेन्दुसेवासंप्राप्तम्फुरत्तारानुकारिणीम् ॥ ५९ ॥

हरनेत्रानलप्लुपुष्टं मित्रं जीवयितुं पुनः ।
वसन्तमिव तत्प्रेम्णा चरन्तं दुश्चरं तपः2 ॥ ६० ॥

निहत्य पौष्पमिप्यासं ध्वजं च मकराचितम् ।
उग्रकोपभयात्म मुनिमूर्तिमिवाश्रितम् ।। ६१ ।।


1. तेव प्रभावदित मातृका । 2. पुन: इस मातृका ।

५३. कच्छस्थले अनूपप्रदेशे ।
६१. उप्रस्य शङ्करस्य कोपात् "उम: केमदं श्रीकण्ठ ” इत्यमरः ।