पृष्ठम्:करणप्रकाशः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ इ मक स्पष्टाधिकारः । मेषादिगेऊँ चरखण्डीचया त्रिज्या युतऽस्या रहिता तुलादिगे। तया नतज्योनितया हृताऽन्यका स्यादिष्टकणों द्युलश्रवोहता ॥११॥ नतज्योनितया नतोत्क्रमज्याहीनया । शेषं स्पष्टार्थम् । अत्रोपपत्तिः। ‘नतोत्क्रमज्या शर इत्यनेन हीनाऽन्त्यका वाऽभिमता ऽन्त्यकास्या' दित्यनेन भास्करविधिना साधिताचार्येणेद्यान्या ततो द्युज्या- ऽनृपतेनेष्टहृतिः=अx ) वृतिश्च= अन्या ४ । त्रिज्यार्कघातः श्रुति- हृन्नरः स्यादित्यादि भास्करविधिना मध्याह्नशङ्कुः = ४२ त्रि ऋतिः कर्णः। मध्याह्नशङ्कुः कोटिः । तच्छइकुतलं भुजः। एवमिष्टहृतिः कर्णः। इष्ट शङ्कुः कोटिः। तच्छङ्कृतलं भुजः । इति जात्यद्वयमक्षक्षेत्रत्वात् सना- तीयम् । ततोऽनुपाते यदि ऋतिकर्णेन मध्यशङ्कुस्तदेषुटुतिकर्णेन किम्। स शं xइ ह = : १२४त्रित्रि _४इ मॅxछ जात इष्टशङ्कुः= =१२xत्रि xइ ` यदीष्टशङ्कुना त्रिज्या कर्णस्तदा द्वादशाङ्गुलशङ्कु १२xत्रिX मक नाकम् =अन्या । लठ्ध इष्टच्छायाकर्णः = । अत उपप स्रम् ॥११॥ इटोन्नतो व्योमगजोन्डु-१८५ ताडितो भक्तो घुमानेन फलज्यया हृतr । त्रिज्या दिनार्धश्रवणेन सङ्गुण ऽङ्गुळादिरिष्टश्रवणोऽथवा भवेत्॥१२॥ इष्टोन्नत इष्टोन्नतकालः खनागेन्दुभि-१८० राहनो घुमानेन दिनम्न माणेन हृतः । फलस्य ज्यया त्रिज्यादिनार्धमाकर्णाहतिर्हता श्रवणो भवेदित्यर्थः । अत्रोपपत्तिः । दिनार्धमानेन िनवतिरंशास्तदेष्टोन्नतकलेन किमिति स्थूलानुपातेनेष्टान्त्यचापसमा भागाः फलसंज्ञकाः= अन्या x कुछ x मक" त्रि भन्दा X मक इ इ ३ र्भ ९० xई । १८०xइ छ। अस्य ज्या फलज्या इष्टान्त्या स्थूलतो भवति ततः पूर्वश्लोकविधिनाऽचा ऍणान्त्यां स्थूलां त्रिज्यां प्रकल्प्य साधित इष्टच्छायाकर्णः=