पृष्ठम्:करणकुतूहलम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(८६) करणकुतूहलम् । सकृत्करणार्थ तात्कालीनसूर्यः३।०।३५।४४ सायनः३।१८ ।३३।४०सायनवित्रिभम् ५।२८।३०।१६ क्रान्तिः 0। ३६।५। सोम्या नतांशाः २३ । ५९।४ उन्नतांश ६६ ।0। ५६ ज्या १०९ । २४ वित्रिभार्कयोरन्तर २।९। ५७ ज्या ११२ । ५७ लम्बनम् ३ । ४५ इदं पृथक् मध्य- मसायनस्थित्यूनस्तिथ्यन्तः २७। ८ धनं जातम् ३० । ३३ स्थित्यर्थम् ३० । ३३ एतत्कालीनरविः ३। ० । ३६ । १४ चन्द्रः३। ०।५७ । ४७ पातः २।२६ । २१ । ३२ सायनसूर्यः ३ । १८। ३३ । ३४ सायन- वित्रिभम् ६।१। ३२ । ३५ नतांशा याम्याः २५ । १२।२३ उन्नतांशा ६४ । ४७ । ३७ नतिः६। ५३ सपातचन्द्रः ५। २७ । १२ । १९ शरः सौम्यः ४ । २४ नतिसंस्कृतस्पष्टशरः २ । २९ छन्नम् ८ । २३ स्थितिः २ । २८ अनयोनतिथ्यन्ते २६ । ५६ पूर्वागतं लम्बनम् ३ । २५ धनम् ३ । २१ अथासकृत्कर्मणार्थम् ३० । २१ एतत्कालीनसूर्यः ३। ० । २६ । २ वित्रिभम् ६।०। २१ । ३४ नतांशा याम्याः २४ । ४३। ४९ उन्नतांश ६५। १६ । ११ ज्या १०८।४४ वित्रिभार्क- योरन्तरम् २ । ११।४८।१२ ज्या ११३ । ५४ लम्बनम् ३ । ४७ स्पष्टं स्थिरलम्बनम् ३ । २५ पृथगिदं मध्यग्रहणस्थित्यूने दर्शान्ते २७ । ८ धनं जातम् ३० । र CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri