पृष्ठम्:करणकुतूहलम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

० PO2 (६४) करणकुतूहलम् । शरः २ । ५७ नागयुगै ४८ र्भक्तः लब्धेन । ३ मध्य- स्थितिः ४ । ३५ द्विष्ठा ४ । ३५ सपातचन्द्रो विषमे पदे तेन युता सती स्पर्शस्थितिः ४ । ३८ हीना सती मोक्ष- स्थितिः ४ । ३२ एवं लब्धफलेन 0।३ मध्यविमर्दः १ । ५५ पुनः सन् १ । ५८ स्पर्शविमर्दः, हीनः सन् १। ५२ मोक्षमर्दः। सूर्योदयादिति-सूर्यग्रहणे सूर्योदयाच्चन्द्रग्रहणे सूर्या- स्तमयाद्भावि,ऐष्ये पर्वावसानकाले दर्शपूर्णमास्यन्ते स्फुटम- ध्यग्रहा स्यात्, चन्द्रग्रहणे स मध्यग्रहः पूर्णमास्यन्तः सूर्य- ग्रहणे स एव लम्बनसंस्कृतः स्फुटदर्शान्तः, अथ स्पार्शिक- स्थित्या स्पार्शिकविमर्दन च वर्जिते हीने पर्वान्ते तिथ्यन्ते यथाक्रमं स्पर्श सम्मीलनकं च स्यात्, अथ निजाश्यां स्वी- यायां मौक्षिकाभ्यां युक्तेऽस्मिन् पर्वान्तकाले क्रमेण मोक्षस- मुन्मीलनकं च स्यात्,उभयोश्छायच्छादकयोर्मण्डले सम्पर्कः सम्मीलनमिति, छायावृत्ताखिलग्रसनंछाद्यबिम्बादर्शनमित्यर्थः। मध्यग्रहमिति यावत्, शराङ्गुलमानेन छादनच्छादनं छन्नमि- त्यर्थः । तन्मध्यग्रहणमेतस्मादधिकं न छाद्यते इत्युन्मीलन- मिति, मध्यग्रहणान्मुच्यमाने छाद्यबिम्बस्पर्शनमात्रं मोक्ष इत्युभयोर्बिम्बयोः पृथग्भावः छायबिम्बाधिको यावद्ग्रासः, स्पर्शस्थित्या ४ । ३८ पर्वान्तकालम् ११ । ३८ हीनोजातः स्पर्शकालः ७ । ० स्पर्शमर्देन १ । ५८ रहितो जातः सम्मीलनकालः ९।४० तिथ्यन्तः ११।३८ मोक्ष- 0 CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri