पृष्ठम्:करणकुतूहलम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (३९) १२२८१४० विकलीकृतेन गत्यन्तरेण ४६९१२ भक्ता लब्धं गतघटिकाः २६ । १० । गम्यस्य प्रतिविकलाः ६७ ८६० विकलीकृतेन गत्यन्तरेण ४६९१२ अक्तं लब्धं गम्या घटिकाः १ । २६ अथ चन्द्रनक्षत्रार्थ चन्द्रः०।८।४७ । २१ कलाः ५२७ । २१ खखगजैः ८०० भक्तं लब्धं० अश्विन्या एव गतम् ५२७। २१ अस्य प्रतिविकलाः १८९ ८४६० चन्द्रगत्या विकलारूपया ५०३६० अक्ता लब्धं गतघटिकाः ३७ । ४१ गतं स्वहरात्पतितं गम्यम् २७२ । ३९ प्रतिविकलाः९५१५४० चन्द्रगत्या ५०३६० भक्ता लब्धं गम्या घटिकाः १९ । २९ अथ सूर्यः १ । ३।६। १२ अस्य कलाः १९८६ अश्विनीतो गतनक्षत्रम् २ कृत्ति- काभोग्यमिदं शेषम् ३८६ । १२ कृत्तिकाया गतमस्माद्यदि गतघटिका आनीयन्ते तदा भुक्तिसमग्रकृत्तिका याति तदपे- क्षया नक्षत्रचरणकलारूपया ३४४८ अक्ता लब्धं कृत्तिका- द्वितीयपादस्य दिनानि ३। १४ । २४ गतं यदि गम्याः साध्यंते तदा शेषम् १८६।१२ स्वहरात २०० पतितम् १३ । ४८ विकला ८२८ सूर्यगत्या ३४४८ भक्ते लब्धं गम्या दिनघटिकाः । १४ । २४ एवं सर्वेषां ग्रहाणां गतं गम्यं दिनानि घटिका वा साध्याः स्वबुद्ध्या सर्वमूह्यम् । अथ योगार्थ रविचन्द्रयोगः 0 । ११ । ५३ । ३३ अस्य कला अष्टशतैः ८०० भक्ता लब्धम् ३ भोग्यः सौभाग्ययोगः शेषम् ११३ । ३३ गम्यम् ६८६।२७ गतियोगेन ८९८६ ० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri