पृष्ठम्:करणकुतूहलम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ. पा. म. बु. ८ ६ ० o ४ ० ८ गणककुमुदकौमुदीटीकासमेतम् । (१९) त्रिकर्मसंस्कृताः सूर्यादिग्रहाः। सू. चं बृ. शु. श. १ ३ ३ १ १ १२ २७ १८ २५ ३३ ४० १२ ५९ १३ १५ २९१० २६२९४० १३ ४८, १ २३ ५२ ४९ गतिः। ५९ ७९० ६.३ ३१ २४५ ५ ९६ २ ३५ ४१११ २६ ३२ ०८ १० इति करणकुतूहलवृत्तावेतस्यां सुमतिहर्षरचितायां गणककुमु- दकौमुद्यां विवृतग्रहमध्यमानयनं प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयः स्पष्टाधिकारी व्याख्याते । तत्रादौ मन्दकेन्द्रोपयुक्तानि मन्दोच्चानीन्द्रवज्रयाह- मन्दोच्चमर्कस्य गजाद्रि७८भागा भौमादिकानां सद- लाष्टसूर्याः । तत्त्वाश्विनः २२५ साद्र्ध्यमाद्रिचन्द्राः १७२।३०क्वष्टौ शशाङ्काङ्गयमाः क्रमेण ॥१॥ अष्टसप्तत्यंशा राशिद्वयमष्टादशांशाः२।१८ सूर्यस्य मन्दो- च्चम् । चन्द्रोच्चन्तु गणो द्विधेत्यादिनोक्तम् । भौमस्य सदलाष्ट- सूर्यास्त्रिंशत्तलाधिकाष्टाविंशत्युत्तरशतांशाः राशिचतुष्टयम् ४ अष्टांशाः ८ त्रिंशत्कलाः भौमस्य मन्दोच्चम् । तत्त्वाश्विनः पञ्चविंशत्युत्तरद्विशतांशाः पञ्चदशांशाधिकसप्तराशयो बुधस्य मन्दोच्चम्७।१५।सार्द्धास्त्रिंशत्कलाधिका यमाद्रिचन्द्रा द्विसप्त- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri