पृष्ठम्:करणकुतूहलम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ११ )
गणक कुमुदकौमुदीटीका समेतम् ।

४५१ । १४ । १७ अपरत्र वेदाब्धिसिद्धेषुभिश्चतुश्चत्वारिंशचतुःशताधिकद्विपञ्चाशत्सहस्रैः ५२४४४ भक्तोंऽशादिः ३३ । २४ । ५८ अनयोः फलयोर्योगः ८३४८४ । ३९ । १५ पूर्ववद्धगणादिः २३१ | १० | २४ । ३९ | १५ स्वक्षेपेण ७ । २१ । १४ । २१ तो जातो मेदिनीनन्दनो भौमः २३२ । ६ । १६ | ३ | ३६ | द्युचयोऽहर्गणो १५९३१६ वेदैश्चतुर्भि ४ र्गुणितः ६३७२६४ स्वकीयेन दहनाब्ध्यंशेन त्रिचत्वारिंशांशेन ४३ वेदघ्नोऽहर्गणोऽधःस्थाप्यः ६३७२६४ त्रिचत्वारिंशता ४३ भक्तो लब्धमंशादि १४८ २० | ५|३४ रुपरिष्टोंऽको ६३७२६४ युतो जातमंशादिबुधशीघ्रोच्चम् ६५२०८४ | ५|३४ एतदहर्गणात् १५९३१६ क्षितियमेन्द्राप्तांशकैरेकविंशत्युत्तर चतुर्दशशतैः १४२१ र्भक्ताल्लुब्धमंशादिना ११२|६|५५हीनम् ६५१९७१।५८।३९ जातो भगणादिरयम् १८११/०।११।५८।३९ स्वक्षेपेण २।२१ | १४ | ३० युतं जातं बुधोच्चम् १८११।३।३।१३ ॥ १० ॥

 अथ गुर्व्वानयनमुपजातिकपूर्वार्द्धेनाह-

गणो द्विधार्कैर्भयमाब्धिभिश्च भक्तः फलांशान्तरमिन्द्रमन्त्री । अहर्गणो १५९३१६ द्विधैकत्रार्केर्द्वादशभि १ २ र्भक्तों १३ २७६।२०।०।ऽन्यत्र भयमाब्धिभिः सप्तविंशत्युत्तरद्विचत्वा- रिंशच्छतैः ४२२७ भक्तः ३७।४१।२४ अनयोः फलांशयोरन्तरम् १३२३८।३८।३६ भगणादिः ३६।९।८।३८।३६ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri