पृष्ठम्:करणकुतूहलम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४८) करणकुतूहलम्। प्रयोजनाभावात्त्यक्तं शेषं राश्यादि ० । २। ३५।० अस्य भुजोऽयमेवांशाः २ । ३५।०। स्वीयेनार्द्धेन १ । १७ युतात ३ । ५२ अयमङ्गुलादिशरः अथ सूर्यग्रहणसम्भवार्थं शाके १५२२ लौकिकश्रावणवदि ३० तिथौ सोमे गताब्दाः४१७ मासगणः ५१६१ सूर्यः ३ । ० । ३५ दिनार्द्धम् १६ । ३ पूर्वघटी २८ । ५६ मासगणः ५१६१ विघ्नः १०३२२ विभक्तोंऽशादि३४४०।४।० द्विभयुतः३७१२। ४०।० वर्षाणां ४१७ विंशांशेन २० । ५१ युतः३७३३ । ३३।० कर्कपूर्वपक्षघटी ३ फलं शरभक्तेन ० । ३६ हीनः ३७३२॥ ५५। ० त्रिंशद्भक्तं राश्यादि १२४ । १२। ५५।० राशिस्थानं मासगणैः ५१६१ युतम् ५२८५।१२।५५।० द्वादशभक्तं शेष राश्यादि ५। १२ । ५२।० सूर्यग्रहणत्वा- द्राश्यर्द्धेन ०।१५। ० । ० युतं जातं राश्यादि ५। २७ । ५५ । अस्य भुजः ।२।५। ० अस्यांशाः १ । ५।० निजार्द्धेन १ । २ युतः ३ । ७ शरोऽङ्गुलादिरुत्तरः राश्यर्द्ध- युक्तस्य राश्यादिसौम्यगोले स्थितत्वात् ॥ १ ॥ अथ नतसाधनमाह- दर्शान्ते नतनाडिकाब्धिरहितो युक्तो गृहाद्यो रविः प्राक्पश्चादयनांशकैश्च सहितस्तद्दोर्गृहोनाहताः । शैलास्ते द्विगुणा लवादिरयमस्तात्स्वाक्षतोंऽशा CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri