पृष्ठम्:करणकुतूहलम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

o o गणककुमुदकौमुदीटीकासमेतम् । (१२५) २।१० स्पष्टलम्बनम् १ । ५२ इदं ग्रहस्य शेषराशित्वात् प्राङ्नतं प्राग्लक्षणेन वित्रिभमपि न्यूनं तेनर्णं युतिसमये गता युतिः शनिवार उदयाद्गतघट्यः ४५। ४ मध्ये ऋणम् ४३ । . १२ स्पष्टो युतिसमयो नत्यर्थमेतत्कालीनः सूर्यः १ । ३ । ४३।१२ सायनार्कः १। २१ । १६ । १७ वित्रिभम् ७ । ११ । १७ । ३९ पूर्ववन्नतांशाः ४० । २२ कल्पित- चन्द्रमध्यगतिः ५९ । ८ तिथ्यंशेन ३। ० गुणिताः १५८ । ८ त्रिज्यया भक्तं लब्धं फलम् १ । १९ नतिः सार्द्धद्वयेन २ । ३० भक्ता अङ्गुलाद्या नतिर्याम्या ० । ३१ अनया चन्द्रशरो याम्यः २३ । ३ संस्कृतः २३ । ३४ विशरयोः २३ । ४८ एकदिक्त्वादन्तरं याम्यम् १ । ४६ इदं याम्योत्तरं स्पष्टबाणश्चैकदिक्त्वादल्पशरो गुरुरुत्तरे शुक्रात् मानैक्यार्द्धात् २ । ३५ ऊनः स्पष्टबाणस्तेन भेदयोगःपरं भचक्रवशागुरोर्ग्रहस्य रात्रिस्तेनैतत्समये युतिर्न दृश्यते,निशीति सूर्यरात्रौ ग्रहयुतिकालीनलग्नाद्ग्रहेऽल्पे सति भार्द्धयुक्तात्सष- ङ्भलग्नादनल्पे बहुतरे ग्रहे सति तत्रापि निजनिजगते ग्रहस्य दिने नतु ग्रहस्य रात्रौ योगो युतिर्दृश्या ज्ञेयान्यथा नेति भावः। अत्र ग्रहः ०।४।५५ । २५ इष्टलग्नात् ९। २६ । २१ । ३९ अधिकः सषङ्भात् ३ । २६ । २१ । ३९ न्यूनस्तेन युतिर्न दृश्यातोऽन्यत्कर्म न कृतं पुनरुदाहरणान्तरं शाके १५४१ फाल्गुनशुद्धे १३ सोम उदये गताब्दाः ४३६ अहर्गणः१५९६२५मध्यमाः गुरुशीघ्रफलम्४ । ३९।३१ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri