पृष्ठम्:करणकुतूहलम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(११२) करणकुतूहलम् । शके १५१७ फाल्गुनशुक्ल १ गुरौ चन्द्रोदयस्तत्रापि शृङ्गो- न्नतिर्विलोक्यते स्पष्टचन्द्रोऽस्तकालिकः ११।९।१८।५९ सायनः ११।२७।११।५४ भुजः०।२।४८।६क्रान्तिकला याम्या ६।७।३६ शरकलाभिर्दक्षिणाभिः ८६।१६ एकदि- क्त्वाद्युता १५३।५२पुनः सषङ्भसूर्यस्य क्रान्तिकलाःसौम्याः ४५६।१५ भिन्नदिक्त्वादन्तरं सौम्यम् ३०२।२३ षष्टि- भक्तांशादि ५।२।२३। व्यर्केन्दुदोरिति सूर्योनचन्द्रः 0। १६।२०।४१ भुजज्यया ३३ । ४१ अक्षांशायाम्या २४॥३५।९ गुणिताः ८२८।७।५८ खार्को १२० द्धृता लब्धम् ६।५४।४ अक्षांशवशाद्याम्या अनेन ६।५४।४ सौम्यायाः क्रान्ते ५।२।२३ रन्तरं याम्यम् १।५१।४१ इयं सर्वसंस्कारसंस्कृता क्रान्तिः व्यर्केन्दुभुजं राश्यादिकं पञ्चगुणं कृत्वा सर्व राश्यादिकं तदेवांशादिकं प्रकल्प्य सवर्णितं कृत्वा तेन सवर्णितेन सवर्णिता सर्वसंस्कार- संस्कृता क्रान्तिर्भाज्या लब्धमङ्गुलादिवलनं सर्वसंस्कार- संस्कृतक्रान्तेर्या दिक् सा वलनस्य दिक् सर्वसंस्कारसंस्कृत- क्रान्तेर्यदोत्तरा तदा वलनमत्युत्तरं यदा दक्षिणा तदा वलनमपि दक्षिणम् । अथ व्यर्केन्दुभुजः ०।१६।२०।४१ पञ्च ५ गुणं राश्यादिजातम् २।२१।४३।२५ तदेव राश्या- दिकमंशादिकं प्रकल्प्य २।२१।४३ षष्टया सवर्णितम् ८५०३ सवर्णिता सर्वसंस्कारसंस्कृता कान्तिः ६७०१ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri